Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 34.2 māyā mama priyānantā yayedaṃ mohitaṃ jagat //
KūPur, 1, 1, 69.2 sargasthitivināśānāṃ hetave 'nantaśaktaye //
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 1, 77.2 sarvasyādhāramavyaktamanantaṃ tamasaḥ param //
KūPur, 1, 4, 5.3 anantaścāprameyaśca niyantā viśvatomukhaḥ //
KūPur, 1, 5, 20.1 anādireṣa bhagavān kālo 'nanto 'jaro 'maraḥ /
KūPur, 1, 6, 16.2 anantāyāprameyāya kāryāya karaṇāya ca //
KūPur, 1, 9, 38.1 bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ /
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 9, 54.1 ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ /
KūPur, 1, 9, 87.2 jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ //
KūPur, 1, 10, 11.2 anādyanantam advaitaṃ svātmānaṃ brahmasaṃjñitam //
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 65.2 nṛtyatyanantamahimā tasmai rudrātmane namaḥ //
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 29.2 tatsambandhādanantāyā rudreṇa paramātmanā //
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 11, 41.2 ekā sarvagatānantā kevalā niṣkalā śivā //
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 11, 65.1 anantānantamahimā saṃsārārṇavatāriṇī /
KūPur, 1, 11, 69.1 praśāntaṃ saumyavadanamanantāścaryasaṃyutam /
KūPur, 1, 11, 87.2 anādyanantavibhavā parārthā puruṣāraṇiḥ //
KūPur, 1, 11, 174.2 anantavarṇānanyasthā śaṅkarī śāntamānasā //
KūPur, 1, 11, 217.2 prasannavadanaṃ divyamanantamahimāspadam //
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 259.2 sarvaśaktisamāyuktamanantaṃ prerakaṃ param //
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 1, 11, 302.2 anādyanantaṃ paramaṃ maheśvaramajaṃ śivam //
KūPur, 1, 11, 311.2 anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ //
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 169.1 athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
KūPur, 1, 15, 175.1 vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma /
KūPur, 1, 15, 181.1 jayānanta mahādeva kālamūrte sanātana /
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 1, 15, 197.1 trimūrtaye 'nantapadātmamūrte jagannivāsāya jaganmayāya /
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 15, 232.1 ananto bhagavān kālo dvidhāvasthā mamaiva tu /
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 1, 16, 60.2 dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya //
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 24, 18.2 anādirakṣayo 'nanto mahābhūto maheśvaraḥ //
KūPur, 1, 24, 56.1 tadānvapaśyad giriśasya vāme svātmānam avyaktam anantarūpam /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 24, 82.1 vettha nārāyaṇānantamātmānaṃ parameśvaram /
KūPur, 1, 24, 87.1 vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
KūPur, 1, 25, 84.1 mahādevāya mahate jyotiṣe 'nantatejase /
KūPur, 1, 42, 17.1 anantena ca saṃyuktaṃ mucukundena dhīmatā /
KūPur, 1, 46, 32.2 anantavibhavā lakṣmīrjagatsaṃmohanotsukā //
KūPur, 1, 48, 19.1 anantam ekam avyaktanādinidhanaṃ mahat /
KūPur, 1, 48, 20.1 anantatvamanantasya yataḥ saṃkhyā na vidyate /
KūPur, 1, 48, 20.1 anantatvamanantasya yataḥ saṃkhyā na vidyate /
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 2, 3, 23.2 niyojayatyanantātmā hyetad vedānuśāsanam //
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 9, 7.1 anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
KūPur, 2, 12, 38.2 dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ //
KūPur, 2, 26, 35.2 dīyate viṣṇave vāpi tadanantaphalapradam //
KūPur, 2, 29, 19.2 anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ //
KūPur, 2, 31, 36.2 so 'nantaiśvaryayogātmā maheśo dṛśyate kila //
KūPur, 2, 31, 100.2 sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ //
KūPur, 2, 37, 9.1 yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
KūPur, 2, 42, 6.1 piṇḍadānādikaṃ tatra pretyānantaphalapradam /
KūPur, 2, 44, 29.1 sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //