Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 21.2 jayānanta jayāvyakta jaya vyaktamaya prabho /
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 9, 35.2 prajāpatipatiṃ viṣṇum anantam aparājitam //
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 1, 14, 32.2 anantamūrtimāñchuddhas tasmai vyomātmane namaḥ //
ViPur, 1, 14, 36.1 yasminn anante sakalaṃ viśvaṃ yasmāt tathodgatam /
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 18, 5.1 hālāhalaṃ viṣaṃ ghoram anantoccāraṇena saḥ /
ViPur, 1, 18, 6.2 anantakhyātinirvīryaṃ jarayāmāsa durviṣam //
ViPur, 2, 7, 25.2 anantasya na tasyāntaḥ saṃkhyānaṃ vāpi vidyate //
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
ViPur, 3, 2, 60.2 hanti cānteṣv anantātmā nāstyasmādvyatireki yat //
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 4, 1, 63.2 rudrasvarūpeṇa ca yo 'tti viśvaṃ dhatte tathānantavapuḥ samastam //
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 4, 24, 140.2 mahābalān mahāvīryān anantadhanasaṃcayān //
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
ViPur, 5, 2, 17.2 tairantaḥsthairananto 'sau sarveśaḥ sarvabhāvanaḥ //
ViPur, 5, 3, 12.2 yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti /
ViPur, 5, 7, 35.3 vyajyate 'tyantamātmānaṃ kimanantaṃ na vetsi yat //
ViPur, 5, 9, 29.1 tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte /
ViPur, 5, 17, 28.1 apyeṣa pṛṣṭhe mama hastapadmaṃ kariṣyati śrīmadanantamūrtiḥ /
ViPur, 5, 35, 3.3 anantenāprameyena śeṣeṇa dharaṇībhṛtā //
ViPur, 6, 6, 30.1 paralokajayo 'nantaḥ svalpakālo mahījayaḥ /
ViPur, 6, 7, 42.2 ālambanam anantasya yogino 'bhyasataḥ smṛtam //