Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
evaṃ saṃstūyamānā sā devairdevamadhārayat / (1.2) Par.?
garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // (1.3) Par.?
tato 'khilajagatpadmabodhāyācyutabhānunā / (2.1) Par.?
devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // (2.2) Par.?
tajjanmadinamatyarthamāhlādyamaladiṅmukham / (3.1) Par.?
babhūva sarvalokasya kaumudī śaśino yathā // (3.2) Par.?
santaḥ saṃtoṣamadhikaṃ praśamaṃ caṇḍamārutāḥ / (4.1) Par.?
prasādaṃ nimnagā yātā jāyamāne janārdane // (4.2) Par.?
sindhavo nijaśabdena vādyaṃ cakrurmanoharam / (5.1) Par.?
jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ // (5.2) Par.?
sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ / (6.1) Par.?
jajvaluścāgnayaḥ śāntā jāyamāne janārdane // (6.2) Par.?
mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija // (7.1) Par.?
phullendīvarapatrābhaṃ caturbāhumudīkṣya tam / (8.1) Par.?
śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // (8.2) Par.?
abhiṣṭūya ca taṃ vāgbhiḥ prasannābhirmahāmatiḥ / (9.1) Par.?
vijñāpayāmāsa tadā kaṃsādbhīto dvijottama // (9.2) Par.?
vasudeva uvāca / (10.1) Par.?
jñāto 'si devadeveśa śaṅkhacakragadādharam / (10.2) Par.?
divyaṃ rūpamidaṃ deva prasādenopasaṃhara // (10.3) Par.?
adyaiva deva kaṃso 'yaṃ kurute mama yātanām / (11.1) Par.?
avatīrṇamiti jñātvā tvamasmin mama mandire // (11.2) Par.?
devakyuvāca / (12.1) Par.?
yo 'nantarūpo 'khilaviśvarūpo garbhe 'pi lokānvapuṣā bibharti / (12.2) Par.?
prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ // (12.3) Par.?
upasaṃhara sarvātman rūpametaccaturbhujam / (13.1) Par.?
jānātu māvatāraṃ te kaṃso 'yaṃ ditijātmajaḥ // (13.2) Par.?
bhagavānuvāca / (14.1) Par.?
stuto 'haṃ yattvayā pūrvaṃ putrārthinyā tadadya te / (14.2) Par.?
saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt // (14.3) Par.?
parāśara uvāca / (15.1) Par.?
ityuktvā bhagavāṃstūṣṇīṃ babhūva munisattama / (15.2) Par.?
vasudevo 'pi taṃ rātrāvādāya prayayau bahiḥ // (15.3) Par.?
mohitāścābhavaṃstatra rakṣiṇo yoganidrayā / (16.1) Par.?
mathurādvārapālāśca vrajatyānakadundubhau // (16.2) Par.?
varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi / (17.1) Par.?
saṃchādyānuyayau śeṣaḥ phaṇairānakadundubhim // (17.2) Par.?
yamunāṃ cātigambhīrāṃ nānāvartaśatākulām / (18.1) Par.?
vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau // (18.2) Par.?
kaṃsasya karamādāya tatraivābhyāgatāṃstaṭe / (19.1) Par.?
nandādīngopavṛddhāṃśca yamunāyāṃ dadarśa saḥ // (19.2) Par.?
tasminkāle yaśodāpi mohitā yoganidrayā / (20.1) Par.?
tāmeva kanyāṃ maitreya prasūtā mohite jane // (20.2) Par.?
vasudevo 'pi vinyasya bālamādāya dārikām / (21.1) Par.?
yaśodāśayane tūrṇamājagāmāmitadyutiḥ // (21.2) Par.?
dadṛśe ca prabuddhā sā yaśodā jātamātmajam / (22.1) Par.?
nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // (22.2) Par.?
ādāya vasudevo 'pi dārikāṃ nijamandire / (23.1) Par.?
devakīśayane nyasya yathāpūrvamatiṣṭhata // (23.2) Par.?
tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ / (24.1) Par.?
kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija // (24.2) Par.?
kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām / (25.1) Par.?
muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ // (25.2) Par.?
cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim / (26.1) Par.?
avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam // (26.2) Par.?
prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt / (27.1) Par.?
kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati // (27.2) Par.?
sarvasvabhūto devānāmāsīnmṛtyuḥ purā sa te / (28.1) Par.?
tadetat sampradhāryāśu kriyatāṃ hitam ātmanaḥ // (28.2) Par.?
ityuktvā prayayau devī divyasraggandhabhūṣaṇā / (29.1) Par.?
paśyato bhojarājasya stutā siddhairvihāyasā // (29.2) Par.?
Duration=0.12084984779358 secs.