Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 157, 3.1 arvāṅ tricakro madhuvāhano ratho jīrāśvo aśvinor yātu suṣṭutaḥ /
ṚV, 1, 166, 7.1 pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ /
ṚV, 1, 177, 5.1 o suṣṭuta indra yāhy arvāṅ upa brahmāṇi mānyasya kāroḥ /
ṚV, 2, 24, 9.1 sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ /
ṚV, 4, 24, 2.1 sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ /
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 27, 2.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma //
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 8, 6, 12.2 mamed vardhasva suṣṭutaḥ //
ṚV, 8, 13, 23.1 uta te suṣṭutā harī vṛṣaṇā vahato ratham /
ṚV, 8, 74, 8.2 tayā vardhasva suṣṭutaḥ //
ṚV, 8, 100, 11.2 sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu //
ṚV, 9, 5, 5.2 pavamānena suṣṭutāḥ //
ṚV, 9, 108, 12.2 sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā //