Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 7.2 dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ //
RRĀ, R.kh., 1, 9.2 mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //
RRĀ, R.kh., 1, 11.1 mārayejjāritaṃ sūtaṃ gandhakenaiva mūrchayet /
RRĀ, R.kh., 1, 13.1 vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 1, 29.2 doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //
RRĀ, R.kh., 2, 2.1 dṛṣṭvā sūtasya śāstrāṇyavahitamanasā prāṇinām iṣṭasiddhyai /
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, R.kh., 2, 8.1 suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam /
RRĀ, R.kh., 2, 10.1 jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi /
RRĀ, R.kh., 2, 12.1 kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /
RRĀ, R.kh., 2, 14.1 taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 2, 25.1 mūlikāmāritaḥ sūto jāraṇakramavarjitaḥ /
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 33.2 aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //
RRĀ, R.kh., 2, 36.1 saptadhā mriyate sūtaḥ svedayed gomayāgninā /
RRĀ, R.kh., 2, 37.1 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRĀ, R.kh., 2, 41.1 mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 2, 41.2 dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //
RRĀ, R.kh., 2, 46.2 lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //
RRĀ, R.kh., 3, 7.1 ṣaḍguṇaṃ gandhakaṃ jāryaṃ sūtasyaivaṃ mukhaṃ bhavet /
RRĀ, R.kh., 3, 7.2 taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //
RRĀ, R.kh., 3, 8.2 ṣoḍaśāṃśaṃ śuddhahemapatraṃ sūteṣu nikṣipet //
RRĀ, R.kh., 3, 9.2 liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //
RRĀ, R.kh., 3, 12.2 ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //
RRĀ, R.kh., 3, 13.1 athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /
RRĀ, R.kh., 3, 18.3 anena mardayetsūtaṃ grasate taptakhalvake //
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, R.kh., 3, 33.2 niyāmakāstato vakṣye sūtasya mārakarmaṇi //
RRĀ, R.kh., 3, 42.2 taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //
RRĀ, R.kh., 3, 43.2 parīkṣā mārite sūte kartavyā ca yathoditā //
RRĀ, R.kh., 3, 45.1 mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /
RRĀ, R.kh., 3, 45.2 jārito yāti sūto'sau jarādāridryaroganut //
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 4, 5.1 gandhakaṃ madhusāraṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, R.kh., 4, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //
RRĀ, R.kh., 4, 7.2 śuddhaṃ sūtaṃ dvidhā gandhaṃ sūtārddhaṃ saindhavaṃ kṣipet //
RRĀ, R.kh., 4, 14.0 paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //
RRĀ, R.kh., 4, 15.2 cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //
RRĀ, R.kh., 4, 15.2 cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //
RRĀ, R.kh., 4, 20.0 sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //
RRĀ, R.kh., 4, 24.2 kāśīśaṃ saindhavaṃ sūtaṃ tulyaṃ tulyaṃ vimardayet //
RRĀ, R.kh., 4, 27.1 ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam /
RRĀ, R.kh., 4, 29.1 atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 4, 29.2 sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //
RRĀ, R.kh., 4, 32.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, R.kh., 4, 39.1 ityevaṃ gandhake baddhaḥ sūtaḥ syātsarvarogahṛt /
RRĀ, R.kh., 4, 41.1 śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RRĀ, R.kh., 4, 49.1 ityetā māritāḥ sūtā mūrchitā baddham āgatāḥ /
RRĀ, R.kh., 4, 53.1 sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 6.2 aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //
RRĀ, R.kh., 8, 16.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //
RRĀ, R.kh., 8, 17.2 śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //
RRĀ, R.kh., 8, 19.2 svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //
RRĀ, R.kh., 8, 54.2 tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //
RRĀ, R.kh., 8, 57.2 tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //
RRĀ, R.kh., 8, 61.1 tena gandhena sūtena tāmrapatraṃ pralepayet /
RRĀ, R.kh., 8, 64.1 sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /
RRĀ, R.kh., 8, 96.1 vaṅgapādena sūtena vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 8, 98.1 sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
RRĀ, R.kh., 9, 47.1 śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /
RRĀ, R.kh., 10, 32.2 mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam //
RRĀ, Ras.kh., 1, 29.2 śuddhasūtaṃ samaṃ svarṇaṃ yāmam amlair vimardayet //
RRĀ, Ras.kh., 2, 3.2 akṣetrīkaraṇe sūto hy amṛto viṣatāṃ vrajet //
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 13.2 vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam //
RRĀ, Ras.kh., 2, 43.1 mṛtaṃ sūtaṃ śuddhagandhaṃ triphalāṃ gugguluṃ samam /
RRĀ, Ras.kh., 2, 60.2 lohaparpaṭikācūrṇaṃ sūtatulyaṃ vinikṣipet //
RRĀ, Ras.kh., 2, 77.1 triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
RRĀ, Ras.kh., 2, 82.2 samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet //
RRĀ, Ras.kh., 2, 94.2 eva punaḥ punarjāryaṃ gaganaṃ sūtatulyakam //
RRĀ, Ras.kh., 2, 98.1 tato divyauṣadhadrāvaistaṃ sūtaṃ mardayet tryaham /
RRĀ, Ras.kh., 3, 70.1 uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
RRĀ, Ras.kh., 3, 85.1 tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam /
RRĀ, Ras.kh., 3, 86.2 evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam //
RRĀ, Ras.kh., 3, 105.1 vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
RRĀ, Ras.kh., 3, 114.2 tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet //
RRĀ, Ras.kh., 3, 125.2 drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā //
RRĀ, Ras.kh., 3, 126.1 ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 140.1 etaddeyaṃ guhyasūte mūṣāyāmadharottaram /
RRĀ, Ras.kh., 3, 144.1 drutasūtasya bhāgaikaṃ bhāgaikaṃ pūrvabhasmakam /
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, Ras.kh., 3, 154.1 cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
RRĀ, Ras.kh., 3, 155.1 sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
RRĀ, Ras.kh., 3, 159.2 drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat //
RRĀ, Ras.kh., 3, 171.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet /
RRĀ, Ras.kh., 3, 171.2 sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet //
RRĀ, Ras.kh., 3, 173.2 pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam //
RRĀ, Ras.kh., 3, 179.1 samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt /
RRĀ, Ras.kh., 4, 1.1 sūtagandhagaganāyasaśulbaṃ māritaṃ ca paramāmṛtīkṛtam /
RRĀ, Ras.kh., 4, 2.1 mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam /
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 14.1 yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 55.2 pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet //
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 75.1 gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 7, 23.1 bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam /
RRĀ, Ras.kh., 7, 31.2 karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu //
RRĀ, Ras.kh., 7, 53.1 tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam /
RRĀ, Ras.kh., 8, 46.1 kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 6.1 yataḥ paraśivātsūtastena sūtaḥ sa coditaḥ /
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRĀ, V.kh., 2, 1.2 nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //
RRĀ, V.kh., 2, 45.1 yuktaṃ sarvasya sūtasya taptakhalve vimardanam /
RRĀ, V.kh., 2, 48.1 athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
RRĀ, V.kh., 2, 53.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //
RRĀ, V.kh., 2, 54.1 sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /
RRĀ, V.kh., 3, 17.2 mardanātsvedanātsūto mriyate badhyate'pi ca //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 57.1 sasūtam amlayogena dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 2.1 daśaniṣkaṃ śuddhasūtaṃ niṣkaikaṃ śuddhagandhakam /
RRĀ, V.kh., 4, 3.2 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ śuddhahāṭakam //
RRĀ, V.kh., 4, 5.1 vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 17.1 śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /
RRĀ, V.kh., 4, 20.2 gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //
RRĀ, V.kh., 4, 25.2 śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //
RRĀ, V.kh., 4, 30.2 śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //
RRĀ, V.kh., 4, 98.1 kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /
RRĀ, V.kh., 4, 107.2 śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 4, 159.1 śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
RRĀ, V.kh., 4, 159.1 śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 5, 31.1 niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam /
RRĀ, V.kh., 6, 45.1 sa sūto jāyate khoṭaścandrārke drāvite kṣipet /
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 83.2 śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca //
RRĀ, V.kh., 6, 103.1 tridhaiva sāritaḥ sūtaḥ sahasrāṃśena vidhyate /
RRĀ, V.kh., 6, 108.2 śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //
RRĀ, V.kh., 6, 112.1 śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
RRĀ, V.kh., 6, 114.1 ityevaṃ jārayetsūte yāvattulyābhrakaṃ bhavet /
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 6, 115.2 pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 7, 2.2 śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //
RRĀ, V.kh., 7, 4.1 pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /
RRĀ, V.kh., 7, 4.2 mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //
RRĀ, V.kh., 7, 7.1 pūrvaṃ yanmarditaṃ sūtaṃ tasya bhāgatrayaṃ bhavet /
RRĀ, V.kh., 7, 27.1 ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ /
RRĀ, V.kh., 7, 30.1 jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
RRĀ, V.kh., 7, 31.2 rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 7, 41.1 tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /
RRĀ, V.kh., 7, 46.2 ityevaṃ saptavārāṇi sūtaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 7, 57.1 dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 7, 86.2 yāvat sūtāvaśeṣaṃ syāttāvaddhāmyaṃ punaḥ punaḥ //
RRĀ, V.kh., 8, 36.2 dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //
RRĀ, V.kh., 8, 42.1 hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /
RRĀ, V.kh., 8, 42.2 tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //
RRĀ, V.kh., 8, 45.1 drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 51.2 tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //
RRĀ, V.kh., 8, 58.1 tenaiva mardayetsūtaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 8, 72.1 vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 8, 76.2 tridinaṃ taptakhalve tu tatsūtaṃ kharparodare //
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 8, 83.1 palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /
RRĀ, V.kh., 8, 86.1 śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /
RRĀ, V.kh., 8, 98.1 suśuddhaṃ tālakaṃ sūtaṃ sāmudralavaṇaṃ samam /
RRĀ, V.kh., 8, 102.2 tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 8, 113.1 śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 9, 1.1 vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /
RRĀ, V.kh., 9, 8.2 tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 9, 47.1 gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 9, 56.2 yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //
RRĀ, V.kh., 9, 57.1 asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /
RRĀ, V.kh., 9, 58.1 jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 9, 60.1 bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 69.1 śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
RRĀ, V.kh., 9, 71.1 samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
RRĀ, V.kh., 9, 72.2 jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 79.1 athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 9, 93.1 catuḥṣaṣṭiguṇaṃ sūtaṃ bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 9, 98.1 pūrvoktabhasmasūtena amlapiṣṭena lepayet /
RRĀ, V.kh., 9, 98.3 pādāṃśena punastasmin bhasmasūtaṃ niyojayet //
RRĀ, V.kh., 9, 101.1 mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /
RRĀ, V.kh., 9, 109.1 pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /
RRĀ, V.kh., 9, 115.2 mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //
RRĀ, V.kh., 10, 10.2 mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //
RRĀ, V.kh., 10, 25.2 samena jārayetsūtaṃ dviguṇena tu sārayet //
RRĀ, V.kh., 10, 53.1 krāmaṇena vinā sūto na krameddehalohayoḥ /
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 10, 60.2 anena marditaḥ sūto bhakṣayed aṣṭalohakam //
RRĀ, V.kh., 10, 63.2 anena mardayetsūtamabhrasattvaṃ caratyalam //
RRĀ, V.kh., 10, 65.2 etairvimarditaṃ sūtaṃ grasate sarvalohakam //
RRĀ, V.kh., 10, 90.2 rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //
RRĀ, V.kh., 11, 1.1 siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /
RRĀ, V.kh., 11, 10.2 tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam /
RRĀ, V.kh., 11, 19.3 evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu //
RRĀ, V.kh., 11, 23.1 tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /
RRĀ, V.kh., 11, 26.2 sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam //
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
RRĀ, V.kh., 12, 18.3 ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //
RRĀ, V.kh., 12, 26.2 tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam /
RRĀ, V.kh., 12, 26.3 taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 29.1 viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā /
RRĀ, V.kh., 12, 31.1 vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /
RRĀ, V.kh., 12, 31.2 trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet //
RRĀ, V.kh., 12, 32.1 samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt /
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 71.1 atha nirmukhasūtasya vakṣye cāraṇajāraṇe /
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 13, 19.2 ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam //
RRĀ, V.kh., 13, 50.1 tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 14, 1.1 sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /
RRĀ, V.kh., 14, 7.1 tanmadhye jāritaṃ sūtaṃ baddhvā bhūrjena veṣṭayet /
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 30.1 ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam /
RRĀ, V.kh., 14, 36.2 tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //
RRĀ, V.kh., 14, 38.1 pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 42.2 bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //
RRĀ, V.kh., 14, 45.1 jārayecca punaḥ sūte kacchapākhye viḍānvite /
RRĀ, V.kh., 14, 61.1 svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /
RRĀ, V.kh., 14, 91.1 etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
RRĀ, V.kh., 14, 94.1 tadbījaṃ jārayetsūte yāvaddaśaguṇaṃ kramāt /
RRĀ, V.kh., 15, 16.1 garbhadrāvitabījāttu sūtamatra vinikṣipet /
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 38.2 tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //
RRĀ, V.kh., 15, 44.1 śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /
RRĀ, V.kh., 15, 50.1 triguṇaṃ jāritaḥ sūto bhavejjāṃbūnadaprabhaḥ /
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 54.1 sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 63.3 jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //
RRĀ, V.kh., 15, 68.2 baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 72.1 hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham /
RRĀ, V.kh., 15, 75.1 tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /
RRĀ, V.kh., 15, 96.2 mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 15, 119.2 mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā //
RRĀ, V.kh., 16, 15.1 taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /
RRĀ, V.kh., 16, 30.2 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //
RRĀ, V.kh., 16, 32.1 yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /
RRĀ, V.kh., 16, 44.1 śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 16, 65.1 śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 16, 66.2 sarvatulyaṃ punaḥ sūtaṃ dattvā tatraiva mardayet //
RRĀ, V.kh., 16, 72.1 tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 85.1 raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, V.kh., 16, 104.1 palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /
RRĀ, V.kh., 16, 113.1 śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /
RRĀ, V.kh., 16, 115.2 gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam //
RRĀ, V.kh., 16, 121.1 bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /
RRĀ, V.kh., 17, 14.2 kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //
RRĀ, V.kh., 17, 39.2 niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 17, 41.0 kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //
RRĀ, V.kh., 17, 46.2 tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 17, 54.2 dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 17, 55.3 vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //
RRĀ, V.kh., 18, 3.2 drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 60.1 evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /
RRĀ, V.kh., 18, 73.1 pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /
RRĀ, V.kh., 18, 74.1 śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /
RRĀ, V.kh., 18, 91.1 drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /
RRĀ, V.kh., 18, 107.1 vāsanāmukhite sūte dvaṃdvitaṃ vyomasatvakam /
RRĀ, V.kh., 18, 134.1 bhāgatrayaṃ śuddhasūtaṃ bhāgaikaṃ mṛtavajrakam /
RRĀ, V.kh., 18, 144.1 mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /
RRĀ, V.kh., 18, 148.1 athavā samukhe sūte pūrvavajjārayeddinam /
RRĀ, V.kh., 18, 150.2 ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //
RRĀ, V.kh., 18, 155.1 taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 178.2 śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 20, 3.2 sūtādṛṣṭaguṇairliptvā chāyāśuṣkāṃ dhamed dṛḍham //
RRĀ, V.kh., 20, 7.0 tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ //
RRĀ, V.kh., 20, 10.2 tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //
RRĀ, V.kh., 20, 12.1 jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /
RRĀ, V.kh., 20, 23.1 śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam /
RRĀ, V.kh., 20, 30.1 palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /
RRĀ, V.kh., 20, 31.2 śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /
RRĀ, V.kh., 20, 32.1 palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /
RRĀ, V.kh., 20, 38.2 tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet //
RRĀ, V.kh., 20, 46.1 tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham /
RRĀ, V.kh., 20, 49.2 khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt //
RRĀ, V.kh., 20, 57.3 jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 59.2 caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //
RRĀ, V.kh., 20, 63.1 sūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam /
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //