Occurrences

Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasendrasārasaṃgraha
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
Mahābhārata
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 7, 127, 22.2 ananyakarma daivaṃ hi jāgarti svapatām api //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 270, 34.2 mayocyamānaṃ puruṣarṣabha tvam ananyacittaḥ saha sodarīyaiḥ //
MBh, 12, 286, 1.3 ananyabhaktāḥ priyavādinaśca hitāśca vaśyāśca tathaiva rājan //
MBh, 12, 319, 22.2 ananyamanasā tena kathaṃ pitrā vivarjitaḥ //
MBh, 12, 324, 29.2 ananyabhaktasya satastatparasya jitātmanaḥ //
Nyāyasūtra
NyāSū, 2, 2, 31.0 anyat anyasmāt ananyatvāt ananyat iti anyatābhāvaḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
Rāmāyaṇa
Rām, Ay, 24, 18.1 ananyabhāvām anuraktacetasaṃ tvayā viyuktāṃ maraṇāya niścitām /
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Yu, 106, 13.1 ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 5, 9.1 sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate /
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 6, 192.1 yāvati mayopayogastāvati bhavāmyananyādhīnā //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
Kumārasaṃbhava
KumSaṃ, 1, 37.2 āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam //
KumSaṃ, 3, 19.2 apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma //
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 5, 20.2 vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata //
KumSaṃ, 6, 83.1 astotuḥ stūyamānasya vandyasyānanyavandinaḥ /
KumSaṃ, 6, 92.2 varasyānanyapūrvasya viśokām akarod guṇaiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 53.1 avigāhyo'si nārīṇāmananyamanasāmapi /
Kūrmapurāṇa
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 11, 329.1 ananyamānaso nityaṃ japed ā maraṇād dvijaḥ /
KūPur, 1, 19, 68.2 japasvānanyacetasko mayyāsaktamanā nṛpa //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 2, 1, 49.2 ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 18, 29.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
Laṅkāvatārasūtra
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
Liṅgapurāṇa
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
LiPur, 2, 13, 28.1 aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ /
Suśrutasaṃhitā
Su, Nid., 11, 18.1 avedanaṃ snigdham ananyavarṇam apākam aśmopamam apracālyam /
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Tantrākhyāyikā
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
Viṣṇupurāṇa
ViPur, 3, 7, 22.2 bhavati ca bhagavatyananyacetāḥ puruṣavaraṃ tamavaihi viṣṇubhaktam //
ViPur, 4, 6, 38.1 ubhayam api tanmanaskam ananyadṛṣṭi parityaktasamastānyaprayojanam abhūt //
ViPur, 6, 7, 21.2 ananyātiśayābādhaṃ paraṃ nirvāṇam ṛcchati //
Yājñavalkyasmṛti
YāSmṛ, 1, 52.2 ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm //
YāSmṛ, 3, 111.1 ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 25.2 svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt //
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 1, 14, 21.2 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā //
BhāgPur, 1, 19, 7.2 dadhau mukundāṅghrim ananyabhāvo munivrato muktasamastasaṅgaḥ //
BhāgPur, 2, 2, 18.2 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade //
BhāgPur, 3, 5, 19.2 gṛhīto 'nanyabhāvena yat tvayā harir īśvaraḥ //
BhāgPur, 3, 15, 45.2 pauṃsnaṃ vapur darśayānam ananyasiddhair autpattikaiḥ samagṛṇan yutam aṣṭabhogaiḥ //
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 42.2 īkṣetānanyabhāvena bhūteṣv iva tadātmatām //
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 7, 59.2 ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam //
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 23, 10.2 bhaktirbhagavati brahmaṇyananyaviṣayābhavat //
BhāgPur, 11, 11, 32.2 bhajanty ananyabhāvena te me bhaktatamā matāḥ //
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
Devīkālottarāgama
DevīĀgama, 1, 54.2 tatkṛtsnamevāmṛtarūpamanyac cidrūpamātmānamananyasiddhim //
Garuḍapurāṇa
GarPur, 1, 50, 22.2 ananyacetasaḥ santo brāhmaṇā vedapāragāḥ //
GarPur, 1, 95, 2.2 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Kathāsaritsāgara
KSS, 1, 7, 102.2 jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu //
KSS, 2, 2, 192.2 prāg evānanyaputreṇa sundaryai gacchatā divam //
KSS, 2, 3, 76.2 prāpsyasyananyasadṛśīṃ matprasādātsutāmiti //
KSS, 6, 2, 66.2 asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 7.1 ityetad ubhayaṃ vipra sambhūyānanyavat sthitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 4.0 kathaṃ caitaddvayaṃ sthitam ityāha sambhūyānanyavat ekībhūyālakṣitavyatirekam iti yāvat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.3 ananyapūrvikāṃ kāntāmasapiṇḍāṃ yavīyasīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Rasendrasārasaṃgraha
RSS, 1, 19.2 ananyacittaḥ śivabhaktiyuktaḥ samācaretkarma rasasya tajjñaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 4.0 kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 18.1 kāmaścānanyamanasor dampatyor yaḥ parasparam /
Haribhaktivilāsa
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 22.2 ananyabhaktyā satataṃ trirakṣarasamanvitāḥ //