Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 21.1 yadbhavadbhiḥ purā pṛṣṭaḥ sṛṣṭyādikamahaṃ dvijāḥ /
MPur, 4, 3.2 divyeyamādisṛṣṭistu rajoguṇasamudbhavā /
MPur, 4, 23.1 bharatasyānvaye kasya kā ca sṛṣṭiḥ purābhavat /
MPur, 4, 31.2 naivaṃvidhā bhavetsṛṣṭir jarāmaraṇavarjitā //
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 4, 32.2 evaṃ sthitaḥ sa tenādau sṛṣṭeḥ sthāṇurato'bhavat //
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 5, 2.3 dakṣātprācetasād ūrdhvaṃ sṛṣṭir maithunasambhavā //
MPur, 5, 6.2 tataḥ sṛṣṭiṃ viśeṣeṇa kurudhvamṛṣisattamāḥ //
MPur, 5, 9.1 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ /
MPur, 5, 10.2 āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ //
MPur, 5, 19.2 saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata //
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 13, 21.1 prasāde lokasṛṣṭyarthaṃ tapaḥ kāryaṃ mamāntike /
MPur, 15, 27.2 kṛtvā sṛṣṭyādikaṃ sarvaṃ mānase sāmprataṃ sthitāḥ //
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 148.3 sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā //
MPur, 154, 156.1 striyā virahitā sṛṣṭirjantūnāṃ nopapadyate /
MPur, 154, 527.2 carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ //
MPur, 164, 2.2 kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā //
MPur, 168, 10.1 dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam /