Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 7, 20, 34.2 raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 43, 52.2 vṛtaḥ sṛñjayasainyena sātyakena ca bhārata //
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 12, 30, 29.1 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām /
Viṣṇupurāṇa
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
Bhāratamañjarī
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 7, 18.1 tataḥ sṛñjayapāñcālamatsyasenāsu duḥsahāḥ /
BhāMañj, 7, 355.1 sa kṛtvā matsyapāñcālacedisṛñjayakekayān /
BhāMañj, 10, 72.1 pāñcālasṛñjayānīke saṃdehākulite tataḥ /
BhāMañj, 11, 56.2 matsyasṛñjayapāñcālāḥ kālaṃ dadṛśurantike //
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //