Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avatāras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ / (1.2) Par.?
antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra // (1.3) Par.?
jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām / (2.1) Par.?
lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ // (2.2) Par.?
jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre / (3.1) Par.?
ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede // (3.2) Par.?
atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ / (4.1) Par.?
yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ // (4.2) Par.?
taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt / (5.1) Par.?
prākkalpasamplavavinaṣṭam ihātmatattvaṃ samyag jagāda munayo yadacakṣatātman // (5.2) Par.?
dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ / (6.1) Par.?
dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ // (6.2) Par.?
kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam / (7.1) Par.?
so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta // (7.2) Par.?
viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni / (8.1) Par.?
tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt // (8.2) Par.?
yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam / (9.1) Par.?
trātvārthito jagati putrapadaṃ ca lebhe dugdhā vasūni vasudhā sakalāni yena // (9.2) Par.?
nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām / (10.1) Par.?
yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ // (10.2) Par.?
satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ / (11.1) Par.?
chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ // (11.2) Par.?
matsyo yugāntasamaye manunopalabdhaḥ kṣoṇīmayo nikhilajīvanikāyaketaḥ / (12.1) Par.?
visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān // (12.2) Par.?
kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ / (13.1) Par.?
pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ // (13.2) Par.?
traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram / (14.1) Par.?
daityendram āśu gadayābhipatantam ārādūrau nipātya vidadāra nakhaiḥ sphurantam // (14.2) Par.?
antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ / (15.1) Par.?
āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya // (15.2) Par.?
śrutvā haristam araṇārthinam aprameyaścakrāyudhaḥ patagarājabhujādhirūḍhaḥ / (16.1) Par.?
cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra // (16.2) Par.?
jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ / (17.1) Par.?
kṣmāṃ vāmanena jagṛhe tripadacchalena yācñām ṛte pathi caran prabhubhirna cālyaḥ // (17.2) Par.?
nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam / (18.1) Par.?
yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene // (18.2) Par.?
tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam / (19.1) Par.?
jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva // (19.2) Par.?
cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti / (20.1) Par.?
duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ // (20.2) Par.?
dhanvantariśca bhagavān svayam eva kīrtirnāmnā nṛṇāṃ pururujāṃ ruja āśu hanti / (21.1) Par.?
yajñe ca bhāgam amṛtāyuravāvarundhāyuṣyavedam anuśāstyavatīrya loke // (21.2) Par.?
kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā brahmadhrug ujjhitapathaṃ narakārtilipsu / (22.1) Par.?
uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena // (22.2) Par.?
asmatprasādasumukhaḥ kalayā kaleśa ikṣvākuvaṃśa avatīrya gurornideśe / (23.1) Par.?
tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat // (23.2) Par.?
yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ / (24.1) Par.?
dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ // (24.2) Par.?
vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam / (25.1) Par.?
sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye // (25.2) Par.?
bhūmeḥ suretaravarūthavimarditāyāḥ kleśavyayāya kalayā sitakṛṣṇakeśaḥ / (26.1) Par.?
jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni // (26.2) Par.?
tokena jīvaharaṇaṃ yadulūkikāyāstraimāsikasya ca padā śakaṭo 'pavṛttaḥ / (27.1) Par.?
yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam // (27.2) Par.?
yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā / (28.1) Par.?
tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām // (28.2) Par.?
tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne / (29.1) Par.?
unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ // (29.2) Par.?
gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti / (30.1) Par.?
yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt // (30.2) Par.?
nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca / (31.1) Par.?
ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma // (31.2) Par.?
gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ / (32.1) Par.?
dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam // (32.2) Par.?
krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena / (33.1) Par.?
uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ harturhariṣyati śiro dhanadānugasya // (33.2) Par.?
ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ / (34.1) Par.?
anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ // (34.2) Par.?
ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ / (35.1) Par.?
yāsyantyadarśanam alaṃ balapārthabhīmavyājāhvayena hariṇā nilayaṃ tadīyam // (35.2) Par.?
kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ / (36.1) Par.?
āvirhitastvanuyugaṃ sa hi satyavatyāṃ vedadrumaṃ viṭapaśo vibhajiṣyati sma // (36.2) Par.?
devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ / (37.1) Par.?
lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam // (37.2) Par.?
yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ / (38.1) Par.?
svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte // (38.2) Par.?
sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ / (39.1) Par.?
ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ // (39.2) Par.?
viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi / (40.1) Par.?
caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam // (40.2) Par.?
nāntaṃ vidāmyaham amī munayo 'grajāste māyābalasya puruṣasya kuto 'varā ye / (41.1) Par.?
gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram // (41.2) Par.?
yeṣāṃ sa eṣa bhagavān dayayedanantaḥ sarvātmanāśritapado yadi nirvyalīkam / (42.1) Par.?
te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye // (42.2) Par.?
vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ / (43.1) Par.?
patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca // (43.2) Par.?
ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ / (44.1) Par.?
māndhātralarkaśatadhanvanurantidevā devavrato baliramūrtarayo dilīpaḥ // (44.2) Par.?
saubharyutaṅkaśibidevalapippalādasārasvatoddhavaparāśarabhūriṣeṇāḥ / (45.1) Par.?
ye 'nye vibhīṣaṇahanūmadupendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ // (45.2) Par.?
te vai vidantyatitaranti ca devamāyāṃ strīśūdrahūṇaśabarā api pāpajīvāḥ / (46.1) Par.?
yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye // (46.2) Par.?
śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam / (47.1) Par.?
śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā // (47.2) Par.?
tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam / (48.1) Par.?
sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ // (48.2) Par.?
sa śreyasām api vibhurbhagavān yato 'sya bhāvasvabhāvavihitasya sataḥ prasiddhiḥ / (49.1) Par.?
dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ // (49.2) Par.?
so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ / (50.1) Par.?
samāsena harernānyadanyasmāt sadasacca yat // (50.2) Par.?
idaṃ bhāgavataṃ nāma yan me bhagavatoditam / (51.1) Par.?
saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulīkuru // (51.2) Par.?
yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati / (52.1) Par.?
sarvātmanyakhilādhāre iti saṃkalpya varṇaya // (52.2) Par.?
māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ / (53.1) Par.?
śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati // (53.2) Par.?
Duration=0.4170069694519 secs.