Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 7.0 āpa undantvity apāṃ sekaṃ śirasi //
Ṛgveda
ṚV, 1, 181, 8.2 vṛṣā vām megho vṛṣaṇā pīpāya gor na seke manuṣo daśasyan //
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 4, 16, 3.1 kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt /
ṚV, 8, 87, 1.1 dyumnī vāṃ stomo aśvinā krivir na seka ā gatam /
Carakasaṃhitā
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 3, 316.1 sekapradehau raktasthe tathā saṃśamanāni ca /
Ca, Cik., 4, 91.1 abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma /
Manusmṛti
ManuS, 5, 124.1 sammārjanopāñjanena sekenollekhanena ca /
ManuS, 11, 58.1 retaḥsekaḥ svayonīṣu kumārīṣv antyajāsu ca /
ManuS, 11, 121.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
Amarakośa
AKośa, 1, 272.1 abhriḥ strī kāṣṭhakuddālaḥ sekapātraṃ tu secanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 38.1 dhūmagaṇḍūṣadṛksekatṛptiyantrakaśastrakam /
AHS, Sū., 7, 19.2 nakharomacyutiḥ śophaḥ sekādyā viṣanāśanāḥ //
AHS, Sū., 13, 2.1 veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam /
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
AHS, Sū., 29, 2.1 suśītalepasekāsramokṣasaṃśodhanādibhiḥ /
AHS, Sū., 29, 76.2 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ //
AHS, Sū., 30, 38.1 viśeṣād atra seko 'mlair lepo madhu ghṛtaṃ tilāḥ /
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 3, 2.1 lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ /
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
AHS, Cikitsitasthāna, 9, 94.2 gudasya dāhe pāke vā sekalepā hitā himāḥ //
AHS, Cikitsitasthāna, 11, 1.4 susnigdhaiḥ svedayed aṅgaṃ piṇḍasekāvagāhanaiḥ //
AHS, Cikitsitasthāna, 11, 5.2 paitte yuñjīta śiśiraṃ sekalepāvagāhanam //
AHS, Cikitsitasthāna, 17, 41.2 srutihimaghṛtalepasekarekair viṣajanite viṣajicca śopha iṣṭam //
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Cikitsitasthāna, 18, 22.2 pānalepanasekeṣu mahātiktaṃ paraṃ hitam //
AHS, Cikitsitasthāna, 19, 90.2 śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam //
AHS, Cikitsitasthāna, 21, 29.2 sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ //
AHS, Cikitsitasthāna, 21, 51.2 kṣāramūtrānvitān svedān sekān udvartanāni ca //
AHS, Cikitsitasthāna, 22, 26.2 sekārthaṃ taṇḍulakṣaudraśarkarāmbhaśca śasyate //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 50.2 rūkṣaiścālepasekādyaiḥ kuryāt kevalavātanut //
AHS, Utt., 5, 9.2 nāvanābhyaṅgasekeṣu vidadhīta grahāpahān //
AHS, Utt., 9, 14.2 kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ //
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 11, 23.2 sekāñjanaprabhṛtibhir jayellekhanabṛṃhaṇaiḥ //
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 13, 47.2 upācared añjanamūrdhavastivastikriyātarpaṇalepasekaiḥ //
AHS, Utt., 13, 64.2 suśītān sekalepādīn yuñjyān netrāsyamūrdhasu //
AHS, Utt., 14, 20.1 śaktito laṅghayet seko ruji koṣṇena sarpiṣā /
AHS, Utt., 16, 8.2 seko 'ṣṭabhāgaśiṣṭaḥ kṣaudrayutaḥ sarvadoṣakupite netre //
AHS, Utt., 16, 33.1 uṣṇāmbunā vimṛditaṃ sekaḥ śūlaharaḥ param /
AHS, Utt., 16, 50.1 tat sekenopadehāśrukaṇḍūśophāṃśca nāśayet /
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 26, 25.2 snehasekaṃ na kurvīta tatra klidyati hi vraṇaḥ //
AHS, Utt., 27, 20.2 pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān //
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 34, 35.1 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ /
AHS, Utt., 35, 67.1 paittikaṃ sraṃsanaiḥ sekapradehair bhṛśaśītalaiḥ /
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 37, 14.1 karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca /
AHS, Utt., 37, 21.1 paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ /
AHS, Utt., 37, 22.2 svedālepanasekāṃstu koṣṇān prāyo 'vacārayet //
AHS, Utt., 37, 70.1 sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ /
AHS, Utt., 37, 85.1 pittakaphānilalūtāḥ pānāñjananasyalepasekena /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Daśakumāracarita
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kumārasaṃbhava
KumSaṃ, 8, 38.1 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
Liṅgapurāṇa
LiPur, 2, 12, 6.1 vṛkṣasya mūlasekena yathā śākhopaśākhikāḥ /
Matsyapurāṇa
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
Suśrutasaṃhitā
Su, Sū., 12, 22.2 ghṛtālepanasekāṃstu śītānevāsya kārayet //
Su, Sū., 14, 45.1 srutaraktasya sekādyaiḥ śītaiḥ prakupite 'nile /
Su, Cik., 1, 50.2 dihyād abahalān sekān suśītāṃścāvacārayet //
Su, Cik., 1, 85.2 vātaghnauṣadhasaṃyuktān snehān sekāṃśca kārayet //
Su, Cik., 1, 121.2 hitā gomūtrapiṣṭāś ca sekaḥ kṣārodakena vā //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 41.1 tailaṃ vipakvaṃ sekārthe hitaṃ tu vraṇaropaṇe /
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 2, 68.1 na kuryāt snehasekaṃ ca tena klidyati hi vraṇaḥ /
Su, Cik., 3, 24.2 aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 3, 44.2 tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 47.2 śītān pradehān sekāṃśca bhiṣak tasyāvacārayet //
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 4.2 vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu //
Su, Cik., 17, 5.2 taccopayojyaṃ bhiṣajā pradehe seke ghṛte cāpi tathaiva taile //
Su, Cik., 17, 9.2 śītaiḥ payobhiśca madhūdakaiśca saśarkarair ikṣurasaiśca sekān //
Su, Cik., 19, 30.1 prapauṇḍarīkapūrvaiśca dravyaiḥ sekaḥ praśasyate /
Su, Cik., 19, 36.1 evaṃ saṃśodhanālepasekaśoṇitamokṣaṇaiḥ /
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Ka., 8, 43.1 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet /
Su, Utt., 9, 13.1 hitamardhodakaṃ seke tathāścyotanam eva ca /
Su, Utt., 10, 3.2 akṣṇoḥ sekālepanasyāñjanāni paitte ca syādyadvisarpe vidhānam //
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 11, 3.2 svedāvapīḍāñjanadhūmasekapralepayogaiḥ kavalagrahaiśca //
Su, Utt., 12, 20.1 sekāñjanaṃ cātra hitamamlairāścyotanaṃ tathā /
Su, Utt., 12, 39.1 sekāścyotananasyāni puṭapākāṃśca kārayet /
Su, Utt., 12, 47.2 praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ //
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Su, Utt., 17, 40.1 bhilloṭagandhodakasekasecitaṃ pratyañjane cātra hitaṃ tu tutthakam /
Su, Utt., 17, 72.2 tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam //
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 17, 92.1 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam /
Su, Utt., 18, 4.1 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane /
Su, Utt., 18, 44.2 rogamāścyotanaṃ hanti sekastu balavattaram //
Su, Utt., 18, 46.2 sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ //
Su, Utt., 18, 48.1 yogāyogāt snehaseke tarpaṇoktān pracakṣate /
Su, Utt., 18, 74.2 vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ //
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 40, 109.2 tasya pittaharāḥ sekāstatsiddhāścānuvāsanāḥ //
Su, Utt., 42, 73.2 tathaiva sekāvagāhapradehābhyaṅgabhojanam //
Su, Utt., 42, 130.2 upanāhāḥ snehasekā dhānyāmlapariṣecanam //
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Viṣṇusmṛti
ViSmṛ, 23, 56.2 saṃmārjanenāñjanena sekenollekhanena ca //
ViSmṛ, 28, 48.1 kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 188.2 sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 26.2 navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 38.1 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1089.1 śukrasekādyavasthāstā na lakṣyante jarāvadhi /
Hitopadeśa
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Rasahṛdayatantra
RHT, 9, 14.2 nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //
Rasaprakāśasudhākara
RPSudh, 2, 89.2 jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //
Rasaratnasamuccaya
RRS, 5, 158.2 nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //
Rasaratnākara
RRĀ, R.kh., 8, 77.2 tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, V.kh., 8, 11.1 patrādilepasekaṃ ca saptavārāṇi secayet /
Rasārṇava
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
Rājanighaṇṭu
RājNigh, 13, 136.2 sekaprayogataścaiva śākhāśaityānilāpahā //
Skandapurāṇa
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
Tantrāloka
TĀ, 16, 93.2 tāpanirgharṣasekādipāramparyeṇa vahnitām //
Ānandakanda
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
Āryāsaptaśatī
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 2, 282.1 dayitaprārthitadurlabhamukhamadirāsārasekasukumāraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 1.0 āsiktakṣīramiti kṣīrasekavṛddham //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.2 kṣīrasekavṛddhaṃ ṣaṣṭikaṃ pakvam ityādi //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.1 haridrāṃ lepayed yuktyā sekaḥ paryuṣitāmbunā /
Haribhaktivilāsa
HBhVil, 4, 7.2 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 9, 14.2, 2.0 nāgaḥ sīsakaḥ nirguṇḍīrasasekaiḥ śephālīrasaṃsecanaiḥ śudhyati nirdoṣo bhavati vaṅgaśca śudhyati //
Rasakāmadhenu
RKDh, 1, 5, 44.2 vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 24.0 nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti //