Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 60.1 pañca senāgragān hatvā sapta mantrisutān api /
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rām, Bā, 68, 6.1 vacanāc ca narendrasya sā senā caturaṅgiṇī /
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Bā, 76, 5.2 codayāmāsa tāṃ senāṃ jagāmāśu tataḥ purīm //
Rām, Ay, 1, 24.1 abhiyātā prahartā ca senānayaviśāradaḥ /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 74, 13.2 bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ //
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 77, 18.2 vyavātiṣṭhata sā senā bharatasyānuyāyinī //
Rām, Ay, 77, 19.1 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām /
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 78, 8.2 seyaṃ svastimayī senā gaṅgām adya tariṣyati //
Rām, Ay, 78, 17.1 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm /
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 79, 15.1 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ /
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 9.1 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā /
Rām, Ay, 85, 9.2 tathā tu cakre bharataḥ senāyāḥ samupāgamam //
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 86, 36.2 mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra //
Rām, Ay, 87, 3.2 vṛto mahatyā nādinyā senayā caturaṅgayā //
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ay, 90, 12.2 didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā //
Rām, Ay, 91, 15.2 samantāt tasya śailasya senāvāsam akalpayat //
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ay, 92, 1.1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ /
Rām, Ay, 93, 1.1 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā /
Rām, Ay, 102, 24.2 yas tu tad vīryam āsādya sahaseno vyanīnaśat //
Rām, Ār, 22, 33.2 catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ //
Rām, Ār, 22, 34.1 sā bhīmavegā samarābhikāmā sudāruṇā rākṣasavīrasenā /
Rām, Ār, 25, 11.1 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ /
Rām, Ār, 35, 16.2 cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam //
Rām, Ki, 27, 33.1 vṛttā yātrā narendrāṇāṃ senā pratinivartate /
Rām, Ki, 28, 29.1 yathā senā samagrā me yūthapālāś ca sarvaśaḥ /
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 36, 26.2 āgacchad vānarī senā pibantīva divākaram //
Rām, Ki, 44, 7.2 kapisenāpatīn mukhyān mumoda sukhitaḥ sukham //
Rām, Ki, 63, 14.1 ko 'nyastāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet /
Rām, Su, 44, 2.2 praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān //
Rām, Su, 44, 4.1 yāta senāgragāḥ sarve mahābalaparigrahāḥ /
Rām, Su, 46, 7.2 amātyaputrā vīrāśca pañca senāgrayāyinaḥ //
Rām, Su, 56, 104.2 pañcasenāgragāñ śūrān preṣayāmāsa rāvaṇaḥ /
Rām, Yu, 4, 8.2 pathā madhumatā cāśu senāṃ senāpate naya //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 4, 53.2 hṛṣṭapramuditā senā sugrīveṇābhirakṣitā //
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 5, 2.2 viceratuśca tāṃ senāṃ rakṣārthaṃ sarvatodiśam //
Rām, Yu, 5, 3.1 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ /
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 17, 20.2 vibhajan vānarīṃ senām anīkāni praharṣayan //
Rām, Yu, 21, 16.2 cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ //
Rām, Yu, 22, 34.1 evaṃ tava hato bhartā sasainyo mama senayā /
Rām, Yu, 24, 14.1 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 33, 4.2 abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 38, 27.2 senā rakṣati kākutsthau māyayā nirjitau raṇe //
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 41, 8.2 dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā //
Rām, Yu, 45, 39.2 yudhi nānāpraharaṇā kapisenābhyavartata //
Rām, Yu, 46, 2.1 dadarśa mahatī senā vānarāṇāṃ balīyasām /
Rām, Yu, 46, 21.1 āvarta iva saṃjajñe ubhayoḥ senayostadā /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 110, 21.1 tatastat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā /
Rām, Yu, 115, 3.1 rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ /
Rām, Yu, 115, 21.2 manye vānarasenā sā nadīṃ tarati gomatīm //
Rām, Utt, 25, 50.2 rākṣasendro mahendrābhaḥ senām upaniveśayat //
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 32, 60.2 durbaleva yathā senā dvidhābhūtāpatat kṣitau //
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 56, 13.2 senāmukhyān samānīya tato vākyam uvāca ha //
Rām, Utt, 62, 7.2 śatrughno 'pi mahātejāstāṃ senāṃ samupānayat //
Rām, Utt, 62, 8.1 sā senā śīghram āgacchacchrutvā śatrughnaśāsanam /
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 90, 24.2 bahūni vai sahasrāṇi senāyā yayur agrataḥ //
Rām, Utt, 90, 25.1 adhyardhamāsam uṣitā pathi senā nirāmayā /
Rām, Utt, 98, 10.1 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ /