Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Agnipurāṇa
Matsyapurāṇa
Bhāratamañjarī

Jaiminīyabrāhmaṇa
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
Mahābhārata
MBh, 1, 2, 9.2 samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 52.5 niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ //
MBh, 3, 259, 37.2 senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ //
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 3, 13.1 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ /
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 24.2 sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 22, 20.2 ubhayoḥ senayostatra yodhā jahṛṣire mudā /
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, BhaGī 2, 10.2 senayorubhayormadhye viṣīdantamidaṃ vacaḥ //
MBh, 6, 41, 29.2 ubhayoḥ senayo rājan yudhiṣṭhirakṛte tadā //
MBh, 6, 42, 5.1 ubhayoḥ senayo rājaṃs tataste 'smān samādravan /
MBh, 6, 42, 28.1 ubhayoḥ senayostīvraḥ sainyānāṃ sa samāgamaḥ /
MBh, 6, 48, 69.3 ubhayoḥ senayor vīrā nyakṛntanta parasparam //
MBh, 6, 53, 9.2 ubhayoḥ senayo rājan vyatiṣaktarathadvipāḥ //
MBh, 6, 53, 30.1 vinirjitya ripūn vīrāḥ senayor ubhayor api /
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 83, 2.1 tataḥ śabdo mahān āsīt senayor ubhayor api /
MBh, 6, 86, 72.2 mahān vyatikaro ghoraḥ senayoḥ samapadyata //
MBh, 6, 86, 84.2 ubhayoḥ senayoḥ śūrā nāmṛṣyanta parasparam //
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 108, 14.1 senayor ubhayoścaiva samantācchrūyate mahān /
MBh, 6, 111, 33.1 tasminn atimahābhīme senayor vai parākrame /
MBh, 6, 111, 39.2 rathagoṣaśca saṃjagmuḥ senayor ubhayor api //
MBh, 6, 111, 40.2 niṣprakāśam ivākāśaṃ senayoḥ samapadyata //
MBh, 6, 113, 3.2 mahān vyatikaro raudraḥ senayoḥ samapadyata //
MBh, 6, 113, 28.2 senayor antare tiṣṭhan pragṛhītaśarāsanaḥ //
MBh, 6, 113, 32.1 eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ /
MBh, 6, 114, 109.1 senayor ubhayoścāpi gāṅgeye vinipātite /
MBh, 6, 115, 10.1 ubhayoḥ senayo rājan kṣatriyān bhayam āviśat /
MBh, 7, 24, 32.1 yastu śūratamo rājan senayor ubhayor mataḥ /
MBh, 7, 135, 43.2 ubhayoḥ senayor harṣastumulaḥ samapadyata //
MBh, 7, 139, 29.2 ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ //
MBh, 7, 146, 47.1 ubhayoḥ senayor madhye narāśvadvipavāhinī /
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 7, 36.1 senayor ubhayo rājan prāvādyanta mahāsvanāḥ /
MBh, 8, 19, 71.2 ubhayoḥ senayor vīrair vyākulaṃ samapadyata //
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 41, 7.2 ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 11, 24.1 ubhayoḥ senayor vīrāstadā hāhākṛto 'bhavan /
MBh, 9, 26, 54.2 ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān //
MBh, 10, 8, 67.1 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ /
MBh, 12, 104, 5.1 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet /
MBh, 15, 40, 6.2 prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ //
Agnipurāṇa
AgniPur, 14, 6.2 devāsurasaṃyuddhaṃ kurupāṇḍavasenayoḥ //
Matsyapurāṇa
MPur, 149, 12.1 patitaṃ senayormadhye nirīkṣante parasparam /
MPur, 150, 21.2 tato hāhāravo ghoraḥ senayorubhayorabhūt //
Bhāratamañjarī
BhāMañj, 5, 549.2 papraccha saṃjayaṃ ceṣṭāṃ kurupāṇḍavasenayoḥ //