Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato niśāyāṃ prāptāyāṃ kṛtasāyāhnikakriyāḥ / (1.2) Par.?
vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ // (1.3) Par.?
dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā / (2.1) Par.?
śucir ekamanāḥ sārdham ṛṣibhistair upāviśat // (2.2) Par.?
gāndhāryā saha nāryastu sahitāḥ samupāviśan / (3.1) Par.?
paurajānapadaścāpi janaḥ sarvo yathāvayaḥ // (3.2) Par.?
tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam / (4.1) Par.?
avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ // (4.2) Par.?
pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ / (5.1) Par.?
rājānaśca mahābhāgā nānādeśanivāsinaḥ // (5.2) Par.?
tataḥ sutumulaḥ śabdo jalāntar janamejaya / (6.1) Par.?
prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ // (6.2) Par.?
tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ / (7.1) Par.?
sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ // (7.2) Par.?
virāṭadrupadau cobhau saputrau sahasainikau / (8.1) Par.?
draupadeyāśca saubhadro rākṣasaśca ghaṭotkacaḥ // (8.2) Par.?
karṇaduryodhanau cobhau śakuniśca mahārathaḥ / (9.1) Par.?
duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ // (9.2) Par.?
jārāsaṃdhir bhagadatto jalasaṃdhaśca pārthivaḥ / (10.1) Par.?
bhūriśravāḥ śalaḥ śalyo vṛṣasenaśca sānujaḥ // (10.2) Par.?
lakṣmaṇo rājaputraśca dhṛṣṭadyumnasya cātmajāḥ / (11.1) Par.?
śikhaṇḍiputrāḥ sarve ca dhṛṣṭaketuśca sānujaḥ // (11.2) Par.?
acalo vṛṣakaścaiva rākṣasaścāpyalāyudhaḥ / (12.1) Par.?
bāhlīkaḥ somadattaśca cekitānaśca pārthivaḥ // (12.2) Par.?
ete cānye ca bahavo bahutvād ye na kīrtitāḥ / (13.1) Par.?
sarve bhāsuradehāste samuttasthur jalāt tataḥ // (13.2) Par.?
yasya vīrasya yo veṣo yo dhvajo yacca vāhanam / (14.1) Par.?
tena tena vyadṛśyanta samupetā narādhipāḥ // (14.2) Par.?
divyāmbaradharāḥ sarve sarve bhrājiṣṇukuṇḍalāḥ / (15.1) Par.?
nirvairā nirahaṃkārā vigatakrodhamanyavaḥ // (15.2) Par.?
gandharvair upagīyantaḥ stūyamānāśca bandibhiḥ / (16.1) Par.?
divyamālyāmbaradharā vṛtāścāpsarasāṃ gaṇaiḥ // (16.2) Par.?
dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa / (17.1) Par.?
muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt // (17.2) Par.?
divyajñānabalopetā gāndhārī ca yaśasvinī / (18.1) Par.?
dadarśa putrāṃstān sarvān ye cānye 'pi raṇe hatāḥ // (18.2) Par.?
tad adbhutam acintyaṃ ca sumahad romaharṣaṇam / (19.1) Par.?
vismitaḥ sa janaḥ sarvo dadarśānimiṣekṣaṇaḥ // (19.2) Par.?
tad utsavamadodagraṃ hṛṣṭanārīnarākulam / (20.1) Par.?
dadṛśe balam āyāntaṃ citraṃ paṭagataṃ yathā // (20.2) Par.?
dhṛtarāṣṭrastu tān sarvān paśyan divyena cakṣuṣā / (21.1) Par.?
mumude bharataśreṣṭha prasādāt tasya vai muneḥ // (21.2) Par.?
Duration=0.090919971466064 secs.