Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Bhairavastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Mugdhāvabodhinī

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 32.0 gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu kṛñaḥ //
Carakasaṃhitā
Ca, Śār., 1, 147.1 smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate /
Kāmasūtra
KāSū, 2, 10, 2.7 harmyatalasthitayor vā candrikāsevanārtham āsanam /
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Bhairavastava
Bhairavastava, 1, 4.2 śaṅkarasevanacintanadhīro bhīṣaṇabhairavaśaktimayo 'smi //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.1 sārathyapāraṣadasevanasakhyadautyavīrāsanānugamanastavanapraṇāmān /
BhāgPur, 4, 19, 6.2 tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ //
Garuḍapurāṇa
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
Rasaratnasamuccaya
RRS, 2, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
Rasendracūḍāmaṇi
RCūM, 10, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
Rājanighaṇṭu
RājNigh, Śālm., 157.1 durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
Ānandakanda
ĀK, 1, 15, 354.2 ādau vā paramaṃ mantraṃ paścāt sevanamantrakam //
ĀK, 1, 15, 355.4 ayaṃ sevanamantraḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //