Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
Ṛgveda
ṚV, 1, 28, 8.1 tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ /
ṚV, 4, 3, 3.2 devāya śastim amṛtāya śaṃsa grāveva sotā madhuṣud yam īḍe //
ṚV, 4, 29, 2.1 ā hi ṣmā yāti naryaś cikitvān hūyamānaḥ sotṛbhir upa yajñam /
ṚV, 7, 22, 1.2 sotur bāhubhyāṃ suyato nārvā //
ṚV, 7, 92, 2.1 pra sotā jīro adhvareṣv asthāt somam indrāya vāyave pibadhyai /
ṚV, 8, 2, 23.1 jyeṣṭhena sotar indrāya somaṃ vīrāya śakrāya /
ṚV, 8, 2, 25.1 panyaṃ panyam it sotāra ā dhāvata madyāya /
ṚV, 8, 33, 12.1 vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara /
ṚV, 8, 49, 5.1 ā na stomam upa dravaddhiyāno aśvo na sotṛbhiḥ /
ṚV, 9, 16, 1.1 pra te sotāra oṇyo rasam madāya ghṛṣvaye /
ṚV, 9, 30, 2.1 indur hiyānaḥ sotṛbhir mṛjyamānaḥ kanikradat /
ṚV, 9, 62, 18.1 taṃ sotāro dhanaspṛtam āśuṃ vājāya yātave /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 107, 8.1 soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām /
ṚV, 9, 107, 26.1 apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ /
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 10, 76, 2.1 tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari /
ṚV, 10, 100, 9.1 ūrdhvo grāvā vasavo 'stu sotari viśvā dveṣāṃsi sanutar yuyota /
Ṛgvedakhilāni
ṚVKh, 3, 1, 5.1 ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ /