Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upa naḥ sutam ā gahi somam indra gavāśiram / (1.1) Par.?
haribhyāṃ yas te asmayuḥ // (1.2) Par.?
tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam / (2.1) Par.?
kuvin nv asya tṛpṇavaḥ // (2.2) Par.?
indram itthā giro mamācchāgur iṣitā itaḥ / (3.1) Par.?
āvṛte somapītaye // (3.2) Par.?
indraṃ somasya pītaye stomair iha havāmahe / (4.1) Par.?
ukthebhiḥ kuvid āgamat // (4.2) Par.?
indra somāḥ sutā ime tān dadhiṣva śatakrato / (5.1) Par.?
jaṭhare vājinīvaso // (5.2) Par.?
vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave / (6.1) Par.?
adhā te sumnam īmahe // (6.2) Par.?
imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba / (7.1) Par.?
āgatyā vṛṣabhiḥ sutam // (7.2) Par.?
tubhyed indra sva okye somaṃ codāmi pītaye / (8.1) Par.?
eṣa rārantu te hṛdi // (8.2) Par.?
tvāṃ sutasya pītaye pratnam indra havāmahe / (9.1) Par.?
kuśikāso avasyavaḥ // (9.2) Par.?
Duration=0.041728019714355 secs.