Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma / (1.1) Par.?
ghṛtaṃ na yajña āsye supūtaṃ giram bhare vṛṣabhāya pratīcīm // (1.2) Par.?
ṛtaṃ cikitva ṛtam ic cikiddhy ṛtasya dhārā anu tṛndhi pūrvīḥ / (2.1) Par.?
nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmy aruṣasya vṛṣṇaḥ // (2.2) Par.?
kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ / (3.1) Par.?
vedā me deva ṛtupā ṛtūnāṃ nāham patiṃ sanitur asya rāyaḥ // (3.2) Par.?
ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ / (4.1) Par.?
ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ // (4.2) Par.?
sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan / (5.1) Par.?
adhūrṣata svayam ete vacobhir ṛjūyate vṛjināni bruvantaḥ // (5.2) Par.?
yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ / (6.1) Par.?
tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ // (6.2) Par.?
Duration=0.023322105407715 secs.