Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare / (1.1) Par.?
ukṣante aśvān taruṣanta ā rajo 'nu svam bhānuṃ śrathayante arṇavaiḥ // (1.2) Par.?
amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī / (2.1) Par.?
dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ // (2.2) Par.?
gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane / (3.1) Par.?
go
g.p.m.
iva
indecl.
śrī
Inf., indecl.
uttama,
n.s.n.
root
sūrya
g.s.m.
root
na
indecl.
cakṣus
n.s.n.
rajas
g.s.n.
visarjana.
l.s.n.
atyā iva subhvaś cārava sthana maryā iva śriyase cetathā naraḥ // (3.2) Par.?
atya
n.p.m.
iva
indecl.
su
indecl.
∞ bhū
n.p.m.
cāru
n.p.m.
root
as.
2. pl., Pre. ind.
marya
v.p.m.
iva
indecl.
śrī
Inf., indecl.
cit
2. pl., Pre. ind.
root
nṛ.
n.p.m.
ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā / (4.1) Par.?
yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane // (4.2) Par.?
aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ / (5.1) Par.?
aśva
n.p.m.
iva
indecl.
∞ id
indecl.
aruṣa
n.p.m.
sa
indecl.
∞ bandhu.
n.p.m.
root
śūra
n.p.m.
iva
indecl.
prayudh
n.p.m.
pra
indecl.
∞ uta
indecl.
yudh.
3. pl., Perf.
root
maryā iva suvṛdho vāvṛdhur naraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ // (5.2) Par.?
marya
n.p.m.
iva
indecl.
suvṛdh
n.p.m.
vṛdh
3. pl., Perf.
root
nṛ.
n.p.m.
sūrya
g.s.m.
cakṣus
ac.s.n.
pra
indecl.

3. pl., Pre. ind.
root
te ajyeṣṭhā akaniṣṭhāsa udbhido 'madhyamāso mahasā vi vāvṛdhuḥ / (6.1) Par.?
sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana // (6.2) Par.?
vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari / (7.1) Par.?
vi
n.p.m.
na
indecl.
yad
n.p.m.
śreṇi
n.s.f.
pat
3. pl., Perf.
← idam (7.2) [acl]
ojas
i.s.n.
∞ anta
ac.p.m.
div
g.s.m.
bṛhat
g.s.m.
sānu
g.s.n.
pari,
indecl.
aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ // (7.2) Par.?
aśva
n.p.m.
idam,
g.p.m.
→ pat (7.1) [acl:crel]
ubhaya
n.p.m.
yathā
indecl.
vid,
3. pl., Perf.
pra
indecl.
parvata
g.s.m.
nabhanu
ac.p.m.
cyu.
3. pl., Pluper.
root
mimātu dyaur aditir vītaye naḥ saṃ dānucitrā uṣaso yatantām / (8.1) Par.?
ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ // (8.2) Par.?
Duration=0.02892017364502 secs.