Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yaś ciketa sa sukratur devatrā sa bravītu naḥ / (1.1) Par.?
varuṇo yasya darśato mitro vā vanate giraḥ // (1.2) Par.?
tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā / (2.1) Par.?
tā satpatī ṛtāvṛdha ṛtāvānā jane jane // (2.2) Par.?
tā vām iyāno 'vase pūrvā upa bruve sacā / (3.1) Par.?
svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane // (3.2) Par.?
mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate / (4.1) Par.?
mitrasya hi pratūrvataḥ sumatir asti vidhataḥ // (4.2) Par.?
vayam mitrasyāvasi syāma saprathastame / (5.1) Par.?
anehasas tvotayaḥ satrā varuṇaśeṣasaḥ // (5.2) Par.?
yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ / (6.1) Par.?
mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam // (6.2) Par.?
Duration=0.019237041473389 secs.