Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa / (1.1) Par.?
ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe // (1.2) Par.?
ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ / (2.1) Par.?
ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī // (2.2) Par.?
ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe / (3.1) Par.?
kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam // (3.2) Par.?
tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam / (4.1) Par.?
ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām // (4.2) Par.?
na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat / (5.1) Par.?
priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī // (5.2) Par.?
suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute kevalendraḥ / (6.1) Par.?
nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ // (6.2) Par.?
na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte / (7.1) Par.?
āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt // (7.2) Par.?
indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram / (8.1) Par.?
indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante // (8.2) Par.?
Duration=0.027315139770508 secs.