Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe / (1.1) Par.?
yaddha krāṇā vivasvati nābhā saṃdāyi navyasī / (1.2) Par.?
adha pra sū na upa yantu dhītayo devāṁ acchā na dhītayaḥ // (1.3) Par.?
yaddha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā / (2.1) Par.?
yuvor itthādhi sadmasv apaśyāma hiraṇyayam / (2.2) Par.?
dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ // (2.3) Par.?
yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ / (3.1) Par.?
yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā / (3.2) Par.?
pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye // (3.3) Par.?
aceti dasrā vy u nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu / (4.1) Par.?
adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye / (4.2) Par.?
patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ // (4.3) Par.?
śacībhir naḥ śacīvasū divā naktaṃ daśasyatam / (5.1) Par.?
mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana // (5.2) Par.?
vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ / (6.1) Par.?
te tvā mandantu dāvane mahe citrāya rādhase / (6.2) Par.?
gīrbhir girvāha stavamāna ā gahi sumṛᄆīko na ā gahi // (6.3) Par.?
o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ / (7.1) Par.?
yaddha tyām aṅgirobhyo dhenuṃ devā adattana / (7.2) Par.?
vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā // (7.3) Par.?
mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ / (8.1) Par.?
yad vaś citraṃ yuge yuge navyaṃ ghoṣād amartyam / (8.2) Par.?
asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram // (8.3) Par.?
dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ / (9.1) Par.?
teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ / (9.2) Par.?
teṣām padena mahy ā name girendrāgnī ā name girā // (9.3) Par.?
hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ / (10.1) Par.?
jagṛbhmā dūraādiśaṃ ślokam adrer adha tmanā / (10.2) Par.?
adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ // (10.3) Par.?
ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha / (11.1) Par.?
apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam // (11.2) Par.?
Duration=0.052242994308472 secs.