Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10665
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ka u śravat katamo yajñiyānāṃ vandāru devaḥ katamo juṣāte / (1.1) Par.?
kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām // (1.2) Par.?
ko mṛᄆāti katama āgamiṣṭho devānām u katamaḥ śambhaviṣṭhaḥ / (2.1) Par.?
rathaṃ kam āhur dravadaśvam āśuṃ yaṃ sūryasya duhitāvṛṇīta // (2.2) Par.?
makṣū hi ṣmā gacchatha īvato dyūn indro na śaktim paritakmyāyām / (3.1) Par.?
diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā // (3.2) Par.?
kā vām bhūd upamātiḥ kayā na āśvinā gamatho hūyamānā / (4.1) Par.?
ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī // (4.2) Par.?
uru vāṃ rathaḥ pari nakṣati dyām ā yat samudrād abhi vartate vām / (5.1) Par.?
madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ // (5.2) Par.?
sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman / (6.1) Par.?
tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ // (6.2) Par.?
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā / (7.1) Par.?
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik // (7.2) Par.?
Duration=0.074548959732056 secs.