Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete somā abhi priyam indrasya kāmam akṣaran / (1.1) Par.?
vardhanto asya vīryam // (1.2) Par.?
punānāsaś camūṣado gacchanto vāyum aśvinā / (2.1) Par.?
te no dhāntu suvīryam // (2.2) Par.?
indrasya soma rādhase punāno hārdi codaya / (3.1) Par.?
ṛtasya yonim āsadam // (3.2) Par.?
mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ / (4.1) Par.?
anu viprā amādiṣuḥ // (4.2) Par.?
devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ / (5.1) Par.?
saṃ gobhir vāsayāmasi // (5.2) Par.?
punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ / (6.1) Par.?
pari gavyāny avyata // (6.2) Par.?
maghona ā pavasva no jahi viśvā apa dviṣaḥ / (7.1) Par.?
indo sakhāyam ā viśa // (7.2) Par.?
vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi / (8.1) Par.?
saho naḥ soma pṛtsu dhāḥ // (8.2) Par.?
nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam / (9.1) Par.?
bhakṣīmahi prajām iṣam // (9.2) Par.?
Duration=0.024533987045288 secs.