Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ / (1.1) Par.?
satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam // (1.2) Par.?
anu pra yeje jana ojo asya satrā dadhire anu vīryāya / (2.1) Par.?
syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye // (2.2) Par.?
taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram / (3.1) Par.?
tad
ac.s.m.
sadhryañc
n.p.f.
ūti
n.p.f.
pauṃsya
n.p.n.
niyut
n.p.f.
sac
3. pl., Perf.
root
indra.
ac.s.m.
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti // (3.2) Par.?
samudra
ac.s.m.
na
indecl.
sindhu
n.p.f.
uktha
comp.
∞ śuṣma
n.p.f.
uru
comp.
∞ vyacas
ac.s.m.
gir
n.p.f.
ā
indecl.
viś.
3. pl., Pre. ind.
root
sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ / (4.1) Par.?
patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā // (4.2) Par.?
sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ / (5.1) Par.?
aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ // (5.2) Par.?
Duration=0.043699979782104 secs.