Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivas tadokāḥ / (1.1) Par.?
pibā tv asya suṣutasya cāror dado maghāni maghavann iyānaḥ // (1.2) Par.?
brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam / (2.1) Par.?
asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ // (2.2) Par.?
kā te asty araṅkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema / (3.1) Par.?
viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā // (3.2) Par.?
uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām / (4.1) Par.?
uta
indecl.
∞ u
indecl.
gha
indecl.
tad
n.p.m.
puruṣya
n.p.m.
root
id
indecl.
as,
3. pl., Impf.
yad
g.p.m.
pūrva
g.p.m.
śru
2. sg., Impf.
ṛṣi.
g.p.m.
adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva // (4.2) Par.?
adha
indecl.
∞ mad
n.s.a.
tvad
ac.s.a.
maghavan
v.s.m.
johav.
1. sg., Pre. ind.
root
tvad
n.s.a.
mad
g.p.a.
indra
v.s.m.
∞ as
2. sg., Pre. ind.
pramati
n.s.f.
root
pitṛ
n.s.m.
∞ iva.
indecl.
vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ / (5.1) Par.?
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.017002105712891 secs.