Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā no deva śavasā yāhi śuṣmin bhavā vṛdha indra rāyo asya / (1.1) Par.?
mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra // (1.2) Par.?
havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau / (2.1) Par.?
tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu // (2.2) Par.?
ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu / (3.1) Par.?
ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān // (3.2) Par.?
vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni / (4.1) Par.?
yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇām aśnavanta // (4.2) Par.?
vocemed indram maghavānam enam maho rāyo rādhaso yad dadan naḥ / (5.1) Par.?
yo arcato brahmakṛtim aviṣṭho yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.021418809890747 secs.