Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ / (1.1) Par.?
vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ // (1.2) Par.?
pra ṇo dhanvantv indavo madacyuto dhanā vā yebhir arvato junīmasi / (2.1) Par.?
tiro martasya kasyacit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi // (2.2) Par.?
uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ / (3.1) Par.?
dhanvan na tṛṣṇā sam arīta tāṁ abhi soma jahi pavamāna durādhyaḥ // (3.2) Par.?
divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ / (4.1) Par.?
adrayas tvā bapsati gor adhi tvacy apsu tvā hastair duduhur manīṣiṇaḥ // (4.2) Par.?
evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ / (5.1) Par.?
nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ // (5.2) Par.?
Duration=0.020015001296997 secs.