Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā me havaṃ nāsatyāśvinā gacchataṃ yuvam / (1.1) Par.?
madhvaḥ somasya pītaye // (1.2) Par.?
imam me stomam aśvinemam me śṛṇutaṃ havam / (2.1) Par.?
madhvaḥ somasya pītaye // (2.2) Par.?
ayaṃ vāṃ kṛṣṇo aśvinā havate vājinīvasū / (3.1) Par.?
madhvaḥ somasya pītaye // (3.2) Par.?
śṛṇutaṃ jaritur havaṃ kṛṣṇasya stuvato narā / (4.1) Par.?
madhvaḥ somasya pītaye // (4.2) Par.?
chardir yantam adābhyaṃ viprāya stuvate narā / (5.1) Par.?
madhvaḥ somasya pītaye // (5.2) Par.?
gacchataṃ dāśuṣo gṛham itthā stuvato aśvinā / (6.1) Par.?
madhvaḥ somasya pītaye // (6.2) Par.?
yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū / (7.1) Par.?
madhvaḥ somasya pītaye // (7.2) Par.?
trivandhureṇa trivṛtā rathenā yātam aśvinā / (8.1) Par.?
madhvaḥ somasya pītaye // (8.2) Par.?
nū me giro nāsatyāśvinā prāvataṃ yuvam / (9.1) Par.?
madhvaḥ somasya pītaye // (9.2) Par.?
Duration=0.024944067001343 secs.