Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam // (1) Par.?
taṃ purorugbhiḥ prārocayan yat purorugbhiḥ prārocayaṃs tat purorucām puroruktvam // (2) Par.?
taṃ vedyām anvavindan yad vedyām anvavindaṃs tad veder veditvam // (3) Par.?
taṃ vittaṃ grahair vyagṛhṇata yadvittaṃ grahair vyagṛhṇata tad grahāṇāṃ grahatvam // (4) Par.?
taṃ vittvā nividbhir nyavedayan yad vittvā nividbhir nyavedayaṃs tan nividāṃ nivittvam // (5) Par.?
mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati // (6) Par.?
ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ // (7) Par.?
tasmāt prahvas tiṣṭhan preṣyati // (8) Par.?
Duration=0.020929098129272 secs.