Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya, dīkṣā, eating, food, anna, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni // (1) Par.?
tad
g.p.m.
yad
n.s.m.
camasa
g.p.m.
rasa
n.s.m.
avāñc
n.s.m.
i,
3. sg., Impf.
tad
n.p.m.
avarodha
n.p.m.
bhū.
3. pl., Impf.
root
→ i (2.0) [parataxis]
atha
indecl.
yad
n.s.m.
ūrdhva,
n.s.m.
tad
n.p.n.
phala.
n.p.n.
eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva // (2) Par.?
etad
n.s.m.
ha
indecl.
vāva
indecl.
kṣatriya
n.s.m.
sva
ab.s.m.
bhakṣa
ab.s.m.
na
indecl.
∞ i,
3. sg., Pre. ind.
← bhū (1.0) [parataxis]
yad
n.s.m.
nyagrodha
g.s.m.
∞ avarodha
ac.p.m.
ca
indecl.
phala
ac.p.n.
ca
indecl.
bhakṣay.
3. sg., Pre. ind.
upa
indecl.
∞ aha
indecl.
parokṣa
i.s.n.
∞ eva
indecl.
soma
comp.
∞ pītha
ac.s.m.
āp.
3. sg., Pre. ind.
na
indecl.
∞ idam
g.s.m.
bhakṣay
PPP, n.s.m.
bhū.
3. sg., Pre. ind.
parokṣa
ac.s.n.
iva
indecl.
ha
indecl.
vai
indecl.
etad
n.s.m.
soma
n.s.m.
rājan,
n.s.m.
yad
n.s.n.
nyagrodha.
n.s.m.
parokṣa
ac.s.n.
iva
indecl.
∞ etad
n.s.m.
brahman
g.s.n.
rūpa
ac.s.n.
upanigam,
3. sg., Pre. ind.
→ kṣatra (3.0) [parataxis]
yad
n.s.n.
kṣatriya
n.s.m.
purodhā
i.s.f.
∞ eva
indecl.
dīkṣā
i.s.f.
∞ eva
indecl.
pravara
i.s.m.
∞ eva.
indecl.
kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva // (3) Par.?
kṣatra
n.s.n.
← upanigam (2.0) [parataxis]
vai
indecl.
etad
n.s.n.
vanaspati,
g.p.m.
yad
n.s.n.
nyagrodha.
n.s.m.
kṣatra
n.s.n.
rājanya.
n.s.m.
nitan
PPP, n.s.m.
iva
indecl.
hi
indecl.
∞ iha
indecl.
kṣatriya
n.s.m.
vas
Pre. ind., n.s.m.
bhū
3. sg., Pre. ind.
pratiṣṭhā
PPP, n.s.m.
iva.
indecl.
nitan
PPP, n.s.m.
→ pratiṣṭhāpay (4.0) [parataxis]
iva
indecl.
nyagrodha
n.s.m.
avarodha
i.p.m.
bhūmi
l.s.f.
pratiṣṭhā
PPP, n.s.m.
iva.
indecl.
tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam // (4) Par.?
tad
ac.s.n.
yat
indecl.
kṣatriya
n.s.m.
yaj
Pre. ind., n.s.m.
nyagrodha
g.s.m.
∞ avarodha
ac.p.m.
ca
indecl.
phala
ac.p.n.
ca
indecl.
bhakṣay,
3. sg., Pre. ind.
ātman
l.s.m.
eva
indecl.
tad
ac.s.n.
kṣatra
ac.s.n.
vanaspati
g.p.m.
pratiṣṭhāpay,
3. sg., Pre. ind.
→ pratiṣṭhāpay (5.0) [parataxis]
← nitan (3.0) [parataxis]
kṣatra
l.s.n.
ātman.
ac.s.m.
kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ // (5) Par.?
ha
indecl.
vai
indecl.
tad
n.s.m.
ātman
l.s.m.
kṣatra
ac.s.n.
vanaspati
g.p.m.
pratiṣṭhāpay
3. sg., Pre. ind.
← pratiṣṭhāpay (4.0) [parataxis]
nyagrodha
n.s.m.
iva
indecl.
∞ avarodha
i.p.m.
bhūmi.
l.s.f.
prati
indecl.
sthā.
3. sg., Pre. ind.
ugra
n.s.n.
ha
indecl.
∞ idam
g.s.m.
a
indecl.
∞ vyathay
Ger., n.s.n.
bhū,
3. sg., Pre. ind.
yad
n.s.m.
evam
indecl.
etad
ac.s.m.
bhakṣa
ac.s.m.
bhakṣay
3. sg., Pre. ind.
kṣatriya
n.s.m.
yaj.
Pre. ind., n.s.m.
Duration=0.014302015304565 secs.