UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12302
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje // (1)
Par.?
sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti // (2)
Par.?
tad apy ete ślokā abhigītāḥ // (3)
Par.?
yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt // (4)
Par.?
aṣṭāśītisahasrāṇi śvetān vairocano hayān praṣṭīn niścṛtya prāyacchad yajamāne purohite // (5)
Par.?
deśād deśāt samoᄆhānāṃ sarvāsām āḍhyaduhitṝṇām daśādadāt sahasrāṇy ātreyo niṣkakaṇṭhyaḥ // (6)
Par.?
daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ // (7)
Par.?
śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti // (8)
Par.?
Duration=0.022500038146973 secs.