Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for victory in battle, purohita, house priest, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃgrāme samupoᄆhe rājānaṃ saṃnāhayet // (1) Par.?
ā tvāhārṣam iti paścād rathasyāvasthāya // (2) Par.?
jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet // (3) Par.?
uttarayā dhanuḥ // (4) Par.?
uttarāṃ vācayet // (5) Par.?
svayaṃ caturthīṃ japet // (6) Par.?
pañcamyeṣudhiṃ prayacchet // (7) Par.?
abhipravartamāne ṣaṣṭhīm // (8) Par.?
saptamyāśvān // (9) Par.?
aṣṭamīm iṣūn avekṣamāṇaṃ vācayati // (10) Par.?
ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam // (11) Par.?
athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve // (12) Par.?
athainam anvīkṣetāpratirathe śāsasauparṇaiḥ // (13) Par.?
pradhārayantu madhuno ghṛtasyety etat sauparṇam // (14) Par.?
sarvā diśo 'nuparyāyāt // (15) Par.?
ādityam auśanasaṃ vāvasthāya prayodhayet // (16) Par.?
upaśvāsaya pṛthivīm uta dyām iti tṛcena dundubhim abhimṛśet // (17) Par.?
avasṛṣṭā parāpatetīṣūn visarjayet // (18) Par.?
yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet // (19) Par.?
saṃśiṣyād vā saṃśiṣyād vā // (20) Par.?
Duration=0.033369064331055 secs.