Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra vai brahma na virājaty anātham aparāyaṇam anuttaram // (1) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra // (2) Par.?
tad dvādaśāhaṃ hutvā kīrtiṃ yaśaḥ prajātim amṛtaṃ tad udājahāra // (3) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma // (4) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir juhavāṃcakāra // (5) Par.?
tad dvādaśāhaṃ hutvā prajñāṃ medhāṃ mīmāṃsāṃ tapas tad udājahāra // (6) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma // (7) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ // (8) Par.?
tad dvādaśāhaṃ hutvā pūrvebhyo manuṣyebhyaḥ pratyūhya svargamveva lokam abhyuccakramuḥ // (9) Par.?
tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca // (10) Par.?
tad dvādaśāhaṃ dvādaśāhaṃ hutvā kāmān nikāmān āpuḥ // (11) Par.?
kimu ya enad yāvajjīvaṃ juhuyāt // (12) Par.?
Duration=0.039814233779907 secs.