Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham // (1) Par.?
yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti // (2) Par.?
tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda // (3) Par.?
tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti // (4) Par.?
anāyatanaṃ vā etat sāma yad anidhanam // (5) Par.?
rājanaṃ mahāvrataṃ kāryam // (6) Par.?
etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam // (7) Par.?
hiṅkāravad bhavati tena vāmadevyasya rūpam // (8) Par.?
nidhanavad bhavati tena pṛṣṭhasya rūpam // (9) Par.?
aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam // (10) Par.?
ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam // (11) Par.?
brahmasāmnaiva tad anyāny ahāny atimedayati // (12) Par.?
pañcanidhanaṃ bhavati pāṅktaṃ hy annam // (13) Par.?
Duration=0.028624057769775 secs.