Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): viṣuvat, year

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha haiṣa mahāsuparṇaḥ // (1) Par.?
tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ // (2) Par.?
atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ // (3) Par.?
ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau // (4) Par.?
yatra vā ātmā tat pakṣau // (5) Par.?
yatra vai pakṣau tad ātmā // (6) Par.?
na vā ātmā pakṣāv atiricyate // (7) Par.?
no pakṣāv ātmānam atiricyete iti // (8) Par.?
evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt // (9) Par.?
Duration=0.02002215385437 secs.