Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha proṣyāyan gṛhān samīkṣate // (1) Par.?
atha
indecl.
pravas
Abs., indecl.
∞ e
Pre. ind., n.s.m.
gṛha
ac.p.m.
samīkṣ.
3. sg., Pre. ind.
root
gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi / (2.1) Par.?
ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ / (2.2) Par.?
yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ / (2.3) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (2.4) Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (2.5) Par.?
atho annasya kīlāla upahūto gṛheṣu naḥ // (2.6) Par.?
ayaṃ no agnir bhagavān ayaṃ no bhagavattaraḥ / (3.1) Par.?
asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya // (3.2) Par.?
kalyāṇīṃ vācaṃ prabrūyāt // (4) Par.?
kalyāṇa
ac.s.f.
vāc
ac.s.f.
prabrū.
3. sg., Pre. opt.
root
virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ // (5) Par.?
Duration=0.021489143371582 secs.