Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māghaśuklapratipadi // (1) Par.?
aparājitāyāṃ diśi // (2) Par.?
bahvauṣadhike deśe // (3) Par.?
ud u tyaṃ jātavedasaṃ citraṃ devānāṃ namo mitrasya sūryo no divas pātv iti sauryāṇi japitvā // (4) Par.?
śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān // (5) Par.?
ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn // (6) Par.?
chandāṃsi viśrāmayanty ardhasaptamān māsān // (7) Par.?
ardhaṣaṣṭhān vā // (8) Par.?
adhīyīraṃś ced ahorātram uparamya prādhyayanam // (9) Par.?
Duration=0.021106004714966 secs.