Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
codanāprakaraṇe haviṣāṃ pratīkagrahaṇam yājyāpuronuvākyānāṃ na ced anyo 'rthasaṃyogaḥ // (1) Par.?
dviprabhṛtiṣu codanānupūrvyeṇa // (2) Par.?
daivatena // (3) Par.?
liṅgena ca // (4) Par.?
upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet // (5) Par.?
upasṛṣṭāstu nigacchanti // (6) Par.?
abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt // (7) Par.?
na ceṣṭayaḥ pṛthaktvataḥ śakyāḥ parisaṃkhyātum // (8) Par.?
tatrānādiṣṭayājyāpuronuvākyāsu gāyatrītriṣṭubhau taddevate parīcchet // (9) Par.?
uṣṇigbṛhatyau vā parihāpya // (10) Par.?
varṣīyasī tu yājyā // (11) Par.?
same vā // (12) Par.?
yatraiteṣām lakṣaṇānām kiṃcit syāt // (13) Par.?
huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni // (14) Par.?
addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni // (15) Par.?
purastāllakṣaṇā puronuvākyā // (16) Par.?
upariṣṭāllakṣaṇā yājyā // (17) Par.?
anadhigacchaṃs taddevate namrābhyāṃ yajet // (18) Par.?
imam ā śṛṇudhī havaṃ yat tvā gīrbhir havāmahe / (19.1) Par.?
edaṃ barhir niṣīda naḥ / (19.2) Par.?
stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha / (19.3) Par.?
aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ / (19.4) Par.?
ity ūheddvidevatabahudevateṣu // (19.5) Par.?
prākṛtīr vābhisaṃnamet prākṛtīr vābhisaṃnamet // (20) Par.?
Duration=0.041549921035767 secs.