Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pitṛ worship, pitṛyajña, piṇḍapitṛyajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14204
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
piṇḍapitṛyajño 'parāhṇe 'māvāsyāyām // (1) Par.?
dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya // (2) Par.?
gārhapatyasya paścād dakṣiṇāgreṣu kuśeṣu sphyaṃ nidhāya // (3) Par.?
upariṣṭād vrīhīn pātryām // (4) Par.?
purastācchūrpe sthālīm // (5) Par.?
ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan // (6) Par.?
yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti // (7) Par.?
Duration=0.011111974716187 secs.