Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛtaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati / (1.1) Par.?
satyaṃ tvartena pariṣiñcāmīti prātaḥ / (1.2) Par.?
agnir vā ṛtam / (1.3) Par.?
asāv ādityaḥ satyam / (1.4) Par.?
agnim eva tad ādityena sāyaṃ pariṣiñcati / (1.5) Par.?
agninādityaṃ prātaḥ saḥ / (1.6) Par.?
yāvad ahorātre bhavataḥ / (1.7) Par.?
tāvad asya lokasya / (1.8) Par.?
nārtir na riṣṭiḥ / (1.9) Par.?
nānto na paryanto 'sti / (1.10) Par.?
yasyaivaṃ viduṣo 'gnihotraṃ juhvati / (1.11) Par.?
ya u cainad evaṃ veda // (1.12) Par.?
Duration=0.018227100372314 secs.