Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1460
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṭukāḥ satyo madhuravipākāḥ ityādi pippalīguṇakathanam anabhyāsaprayoge doṣavaiparītyena doṣapraśamanopadarśanārthaṃ tathā atyabhyāse guruprakleditvācchleṣmāṇam utkleśayanti ityādigranthavaktavyadoṣakaraṇayogyatopadarśanārthaṃ ca // (1) Par.?
bheṣajābhimatāśca sadya iti chedaḥ // (2) Par.?
sadya iti anabhyāse // (3) Par.?
śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ // (4) Par.?
etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā // (5) Par.?
prayogasamasādguṇyād iti samasya prayogasya sadguṇatvāt same 'lpakāle alpamātre ca pippalyādiprayoge sadguṇā bhavantītyarthaḥ // (6) Par.?
doṣasaṃcayānubandho 'tyupayogo yāsāṃ tā doṣasaṃcayānubandhāḥ // (7) Par.?
etadeva doṣasaṃcayānubandhatvaṃ vivṛṇoti satatam ityādi // (8) Par.?
pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi // (9) Par.?
yogavāhitvena kaṭukānāmapi pippalīnāṃ vṛṣyaprayogeṣu yogaḥ tathā jvaragulmakuṣṭhaharādiprayogeṣu jvarādīn hanti pippalī // (10) Par.?
ayaṃ ca pippalyatiyoganiṣedho'pavādaṃ parityajya jñeyaḥ // (11) Par.?
tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati // (12) Par.?
ukte hi viṣaye yathoktavidhānena nirdoṣā eva pippalya iti ṛṣivacanād unnīyate / (13.1) Par.?
anye tu annasaṃskaraṇe pippalyādīnām atiprayogo na tu svātantryeṇeti bruvate / (13.2) Par.?
satatam upayujyamānā iti atimātratvena tathā satataprayogeṇa ceti jñeyam // (13.3) Par.?
Duration=0.04562783241272 secs.