Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upanirharanti sūtikāgnim aupāsanam atiharanti // (1) Par.?
sa eṣa uttapanārtho bhavati // (2) Par.?
nāsmin kiṃ cana karma kriyate // (3) Par.?
daśamyāṃ snātau mātāputrau // (4) Par.?
śucyagāraṃ kurvanti // (5) Par.?
upanirharantyaupāsanaṃ sūtikāgnim atiharanti // (6) Par.?
antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau // (7) Par.?
daśamyāṃ putrasya nāma dadhāti dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantasthaṃ dīrghābhiniṣṭānāntam // (8) Par.?
taddhi pratiṣṭhitam iti vijñāyate // (9) Par.?
pitā mātetyagre 'bhivyāhareyātām // (10) Par.?
vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti // (11) Par.?
dve nāmanī kuryāt // (12) Par.?
vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti // (13) Par.?
nakṣatranāma dvitīyaṃ syāt // (14) Par.?
anyatarad guhyaṃ syād anyatareṇainam āmantrayeran // (15) Par.?
Duration=0.03577709197998 secs.