Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate // (1) Par.?
hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti // (2) Par.?
samāvagravantau darbhau prādeśamātrau pavitre kṛtvā pavitre stha iti chinatti na nakhena // (3) Par.?
imau prāṇāpānāv ity abhimantrya viṣṇor manasā pūte stha ity adbhir anumṛjya gāṃ dohapavitre iti saṃpreṣyati // (4) Par.?
agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati // (5) Par.?
surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati // (6) Par.?
Duration=0.027544975280762 secs.