Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sutyāyāṃ brahmaṇaḥ prāk subrahmaṇyāyā audgātreṇa samānaṃ karma // (1) Par.?
īkṣaṇākramaṇe vedeḥ // (2) Par.?
saṃcaradhiṣṇyopasthānadakṣiṇāpratigrahabhakṣāḥ // (3) Par.?
stomavimocanāccordhvam anyat samānam // (4) Par.?
anuṣyāttu dīkṣaṇīyāyām // (5) Par.?
tasyāṃ saṃsthitāyām āsītādīkṣaṇād yajamānasya // (6) Par.?
taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt // (7) Par.?
mahāvīrāntsambhariṣyatsu tūṣṇīm upaviśet // (8) Par.?
saṃbhṛteṣu yathārthaṃ syāt // (9) Par.?
prāyaṇīyāyāṃ saṃsthitāyāṃ pūrveṇa patnīśālāṃ tiṣṭhed ābhihomāt padasya rājakrayaṇyāḥ // (10) Par.?
abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet // (11) Par.?
krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt // (12) Par.?
uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet // (13) Par.?
tām evātreṣām anvāvarteta // (14) Par.?
sā hyasya prāci vartamānasya dakṣiṇeṣā bhavati // (15) Par.?
vimukte cāntareṇa somavahanaṃ patnīśālāṃ ca dakṣiṇenotkramya tiṣṭhed dīkṣitaśced ā rājño 'vaharaṇāt // (16) Par.?
praveśyamānaṃ rājānam anupraviśed avyavayannagninā // (17) Par.?
saṃbādhaścet syād dakṣiṇayāpi dvārā praviśet // (18) Par.?
uttareṇāhavanīyaṃ paścimena vediṃ saṃcared dīkṣitaś cet // (19) Par.?
Duration=0.030295848846436 secs.