Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi // (1) Par.?
yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam / (2.1) Par.?
kapālakuhare jihvā praviṣṭā viparītagā / (2.2) Par.?
bhruvor antargatā dṛṣṭirmudrā bhavati khecarī // (2.3) Par.?
iti // (3) Par.?
punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ // (4) Par.?
Duration=0.0098481178283691 secs.