Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1982
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāpyayamāmnāyaḥ // (1.1) Par.?
ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ // (2) Par.?
prathamo garbhaḥ dvitīyaḥ piṇḍastṛtīyaḥ pariṇāmaka iti trividhaṃ lakṣaṇaṃ bhavati // (3) Par.?
tadyathā jāryaṃ vastu jārayitvā raso vastreṇa gālyate tato yadi kiṃcidvastre śeṣaṃ vigālya tiṣṭhati tadā jñeyo'sau garbha iti // (4) Par.?
tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ // (5) Par.?
ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ // (6) Par.?
tato yadi vastrātpūrvo 'pi niḥsarati nanu kiṃcil lagati paraṃ tolitaḥ sa tu nijataulyādhiko bhavati tadā jñeyo'sau piṇḍa iti // (7) Par.?
adyāpi sarvathā na jīrṇamauṣadhamityarthaḥ // (8) Par.?
tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate // (9) Par.?
yadi vastrānniḥsṛto gālitaḥ sannijataulye tiṣṭhati tadā jñeyo'sau pariṇāmaka iti // (10) Par.?
rasenauṣadhasarvathājīrṇa ityarthaḥ // (11) Par.?
atrādyam etad dvayameva śuddhakṛto yo bhedaḥ śuddhaḥ // (12) Par.?
iti jāryāṇāṃ jīrṇalakṣaṇādhikāraḥ // (13) Par.?
iti sāraṇasamāptaḥ // (14) Par.?
ityevam aṣṭabhiḥ saṃskārair ekādaśo jāraṇāsaṃskāraḥ // (15) Par.?
Duration=0.033442974090576 secs.