Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśeṣabhogyaśabdādivāsanāveśarūpitam // (1) Par.?
tattadadhyavasāyādivyāpārakaraṇonmukham // (2) Par.?
sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam // (3) Par.?
cittaṃ tat proktacaitanyasvarūpānavamarśanāt // (4) Par.?
tattatkarmānusāreṇa nānāyonīr anuvrajat // (5) Par.?
atatīty ata evātmā tataḥ so 'ṇuḥ prakīrtitaḥ // (6) Par.?
ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ // (7) Par.?
ataś caitanyam ātmeti dhīkriyātmakam ātmanaḥ // (8) Par.?
viśvasvabhāvabhūtaṃ tat tāttvikaṃ rūpam īritam // (9) Par.?
idānīm etadīyena svātantryeṇāvabhāsitāt // (10) Par.?
saṃkocād aṇutāyogāc cittam ātmeti lakṣitam // (11) Par.?
iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana // (12) Par.?
asya cittasvarūpasya dehāder ātmanas tv aṇoḥ // (13) Par.?
Duration=0.02295708656311 secs.