Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca // (1) Par.?
darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ // (2) Par.?
tatprāptiś ca yogapravṛttitaḥ // (3) Par.?
āha yady evaṃ sūtrato 'bhidhīyantāṃ darśanādayaḥ // (4) Par.?
tad ucyante // (5) Par.?
darśanam ity atrāpi ca nastrikaṃ cintyate // (6) Par.?
draṣṭā darśanaṃ dṛśyam iti // (7) Par.?
atra draṣṭā siddhaḥ // (8) Par.?
darśanam asya siddhiḥ jñānam // (9) Par.?
draṣṭavyāni rūpāṇi // (10) Par.?
tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ // (11) Par.?
tathā śravaṇam ity atrāpi nastrikaṃ cintyante // (12) Par.?
śrotā śravaṇaṃ śravyam iti // (13) Par.?
tatra śrotā siddhaḥ // (14) Par.?
śravaṇam asya siddhir jñānam // (15) Par.?
śravyāḥ śabdāḥ // (16) Par.?
tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ // (17) Par.?
tathā mananam ity atrāpi ca nastrikaṃ cintyate // (18) Par.?
mantā mananaṃ mantavyam iti // (19) Par.?
atra mantā siddhaḥ // (20) Par.?
mananam asya siddhir jñānam // (21) Par.?
mantavyāni paracittāni // (22) Par.?
devamanuṣyatiryagyonīnāṃ dharmārthakāmamokṣacittānāṃ mantā bhavatīty arthaḥ // (23) Par.?
tathā vijñānam ity atrāpi nastrikaṃ cintyante // (24) Par.?
vijñātā vijñānaṃ vijñeyam iti // (25) Par.?
tatra vijñātā siddhaḥ // (26) Par.?
vijñānam asya siddhir jñānam // (27) Par.?
vijñeyā vṛttayaḥ // (28) Par.?
asya siddhasya pravartante svataḥ prādurbhavantīty arthaḥ // (29) Par.?
asya jñānam asti neti // (30) Par.?
ucyate asti // (31) Par.?
yasmād āha // (32) Par.?
Duration=0.054800033569336 secs.