Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 613
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāgantukatvāt sarvajñānaśaktir uktā // (1) Par.?
na tu ṛṣitvavipratvavad ity arthaḥ // (2) Par.?
yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam // (3) Par.?
manojavavat // (4) Par.?
āha // (5) Par.?
ko 'rthaḥ sūtrasya // (6) Par.?
ucyate yādṛṅ manaso javitvam āśukāritvam īdṛśam asya siddhasya kartṛtve śīghratvam // (7) Par.?
na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ // (8) Par.?
kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati // (9) Par.?
vināśayāmīti vinaṣṭaṃ vā // (10) Par.?
kasmāt // (11) Par.?
dṛkkriyayor apratīghātatvāt // (12) Par.?
tvam iti bhāvanirdeśād gamyate vittam asya śaktiḥ sāmarthyam // (13) Par.?
aiśvaryam īdṛśam ity arthaḥ // (14) Par.?
āha kim asya siddhasya kartavyaṃ karaṇaṃ kuto vā karoti // (15) Par.?
tad ucyate // (16) Par.?
Duration=0.028227090835571 secs.