Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catuṣpadā khalviyaṃ karmajātiḥ // (1.1) Par.?
kṛṣṇā śuklakṛṣṇā śuklāśuklākṛṣṇā ceti // (2.1) Par.?
tatra kṛṣṇā durātmanām // (3.1) Par.?
śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ // (4.1) Par.?
śuklā tapaḥsvādhyāyadhyānavatām // (5.1) Par.?
sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati // (6.1) Par.?
aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti // (7.1) Par.?
tatrāśuklaṃ yogina eva phalasaṃnyāsāt akṛṣṇaṃ cānupādānāt // (8.1) Par.?
itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti // (9.1) Par.?
Duration=0.01661205291748 secs.